Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
टीका
संदेह - कहं तस्स मिवि ।। १५ ।। व्याख्या - तत्तो० ततः पापस्थानप्रवर्तिताधर्मतः, तिर्यचच नारकातिर्यनारकास्तेषु गतिस्तिर्यग्गतिर्नरकगतिर्वा, प्रत्र मादधर्माचरणरतस्य तथाविधारयतिशयात्, या रौद्रं च हे ध्याने, चः समुच्चये, छानुक्तोऽपि दृष्टव्यः, तत्र तत्कारणस्य सुतरां संभवानवंती१३ ति क्रियाध्याहार्या तथा च तत उध्धृतोऽपि दुर्थ्यांना माततया पुनः पुनरधर्मकर्माण्येव समाचरतीति कथमसौ स्वर्गस्यापि सुखमनुभवेद् ? दूरे मोदस्येति यत एवाद सग्गेत्यादि, स्वर्गापवर्गौ सुरलोक मोदालोकौ तयोः सुखानि तेषां संगमः स्वर्गापवर्गसुखसंगमः, कथं तस्य स्वप्नेऽपि किंचि - निद्रावस्थाभाविमतिज्ञानविशेषे, दुरे जागृदवस्थायामित्यर्थः ततोऽयं नावः --- पापस्थाना निरतस्य जीवस्य स न तादृशः पुण्यांशोऽपि येनास्य स्वप्नादिविषयः स्वमोऽपि स्यादित्यर्थः ॥ १५ ॥ सुगुरुंविना धर्माधर्मौर्लदाविति समर्थितं, धर्माधर्मपरिज्ञानस्य सुगुरुदर्शनमेवोपाय इति यमुक्तं तदुपसंहरन् संप्रति येषां सुगुरुदर्शनं स्यात्तानाह—
॥ मूलम् ॥ —म्हा कयकयाणं । सुगुरूणं दंसणं फुरुं हो | कत्तो निप्पुणाएं | गिह(म्मको पत्ती || १६ || व्याख्या - तम्हा० यस्मात् सुगुरुसंपर्क विना धर्माधर्मयोः स्वरूपं 5
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126