Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह ॥७॥ श्दानी प्रतिश्रोतोगामिस्वरूपस्य सुखावबोधार्थ पूर्वमनुश्रोतोगामिस्वरूपमाह१ ॥ मूलम् ।। जेण कएणं जीवो । निवडश संसारसागरे घोरे ॥ तं चेव कुण कङ । -
ह सो थाणुसोयगामीन ॥ ७ ॥ व्याख्या-जेण० येन केनापि सर्वज्ञमतोत्तीर्णन कर्मणा कृतेन मकारो लादणिकः प्राकृतत्वात्. जीवो निपतति संसारसागरे घोरे, तत्प्रयोगस्य यत्प्रयोगापेक्षितत्वाद्य श्त्यध्याहार्य, श्ह जिनमते सोऽनुश्रोतोगाम्येव. तु शब्दस्यैवकारार्थत्वादित्यर्थः ॥ ७॥ अथ प्रतिश्रोतोगामिलदणमाह
॥ मूलम् ॥-जेणाणुगणेणं । खविय नवं जति निव्वुझं जीवा ॥ तकरणरुई जो किर । नेन पमिसोयगामी सो ॥ ॥ व्याख्या-जेणाणु० येन सर्वझोक्तत्वात्सुकृतानुबंधिहेतुनानुष्टानेन व्यस्तवरूपेण भावस्तवरूपेण वा करणीयेन दपयित्वा निस्तीर्य नवं नवोदधि, नदधिशब्दोऽ- | व ज्ञेयो रूपकनिर्वाहाय, यांति निर्वृतिं जीवा नव्यसत्वाः. तकरणरुशत्ति तस्यानुष्टानस्य करणं त
करणं, तत्र रुचिरन्निलापो यस्य स तत्करणरचिः, यः किलेत्याप्तवादे, प्राप्ताः खट्वेवं वदंति, स | प्रतिश्रोतोगामी ज्ञेय इत्यर्थः. ॥ ए॥ अधुना गुणस्थानकमाश्रित्य द्रव्यधर्मस्य संनवं तस्य ना- )
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 126