Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 207
________________ सोपानम् ] नयसम्यक्त्वनिरूपणम् । : १५५ : I " कत्वेनान्धकारस्येव तस्यावारकत्वे चाक्षुषोपलम्भाभावेऽपि स्पार्शनः स्यात्, तस्याप्यभावे तु आवारकं तत्स्वरूपविनाशकमेव भवेत् । नापि घटादिकं प्रति पटादेरिव कारणं कार्याss वारकम् पदध्वंस इव मृत्पिण्डध्वंस एव तदावृत कार्योपलब्धिप्रसङ्गात्, एकाभिव्यञ्जकव्यापारादेव एकप्रदीपव्यापारात्सन्निहित निखिलवस्तूपलम्भ इव सर्वव्यङ्गयोपलम्भो भवेत् । तथा कारणसमये यदि कार्यं सत्तर्हि कारणेन तत्कथं स्वकाले इव कार्यकालेनाब्रियते कथं 5 तत्कार्यं मृत्पिण्डादिकारणकार्यतया व्यपदिश्येत, यदि कार्यं न सत्तर्ह्यसत्त्वादेव नावृत्तिः ॥ कारणात्मक परिणामवादोऽपि प्रतिक्षिप्त एव, न ह्यर्थान्तपरिणामाभावे परिणाम्येव कारणलक्षणोऽर्थः पूर्वापरयोरेकत्वविरोधात् । न च परिणामाभावे परिणामिनोऽपि भावो युक्तः, परिणामित्वस्य परिणामनिबन्धनत्वात् । अभिन्नस्य हि पूर्वापरावस्थाहानोपादानात्मकतया एकस्य वृत्तिलक्षणः परिणामो न युक्तियुक्तः । तन्नैकान्ताभेदे कारणमेवानर्थान्तरकार्यरूपतया 10 परिणमत इति स्थितम् ॥ मृत्पिण्डावस्थायां घटाद्यर्थ क्रियाव्यपदेशाभावादसदुत्पद्यते कार्यमित्ययमप्येकान्तो मिथ्यावाद एव, कार्योत्पत्तिकाले कारणस्याविचलितरूपस्य कार्यादव्यतिरिक्तस्य सवे पूर्वोक्तदोषप्रसङ्गात् तद्व्यतिरिक्तस्य च तस्य सद्भावे कारणस्य प्राक्तन स्वरूपेणैवावस्थानात् कार्योत्पत्तिरकारणा भवेत्, कारणस्य प्रानस्वरूपा परित्यागात् परित्यागे वा कार्यकरणस्वरूपस्वीकारेण तस्यैवावस्थितत्वादनेकान्तसिद्धिः । व्यतिरेके च कारणांतू 15 कार्यस्य पृथगुपलम्भप्रसङ्गः । न च तदाश्रितत्वेन तस्योत्पत्तेर्न तत्प्रसङ्ग इति वक्तव्यम्, अत्रयविनः समवायस्य च निषेत्स्यमानत्वात् निषिद्धत्वाच्च || कारणनिवृत्या ततो भिन्नं तत्रासदेव कार्यमित्यपि पक्षो मिथ्यैव, कारणनिवृत्तिर्हि यदि सद्रूपा तदा सा न कारणस्वरूपा वक्तुं शक्या, नित्यत्वप्रसङ्गात्, निवृत्तिकालेऽपि कारणसद्भावात्, अविचलितरूपेण मृत्पिण्डसद्भावे घटोत्पत्तेरदर्शनेन कार्यानुत्पत्तिप्रसङ्गव । तन्निवृत्तेः कार्यरूपत्वे 20 कारणानिवृत्ती कार्यस्यैवानुत्पत्तेः एवञ्च कार्यानुत्पादकत्वेन कारणस्यासत्त्वमेव । न च कार्योत्पत्तिरेव कारणनिवृत्तिः, कार्यगतोत्पत्तेः कारणगत निवृत्तिस्वरूपत्वासम्भवात् भिन्नाधिकरणत्वात्, कार्यरूपत्वे च परिणामवादः स्यात् कारणस्य कार्यरूपेण परिणतत्वात् ततश्च घटस्य मृत्स्वरूपवत् कपालेष्वप्युपलब्धिप्रसङ्गः । नाप्युभयरूपा तन्निवृत्तिः तन्निवृत्तिकाले युगपत् कारणकार्ययोरुपलम्भप्रसङ्गात् । न वानुभयस्वरूपा, मृत्पिण्डविनाशकाले विवक्षित- 25 मृत्पिण्डघटव्यतिरिक्ताशेषजगदुत्पत्तिप्रसक्तेः । अथ कारणनिवृत्तिरसद्रूपा तर्हि सा यदि कारणाभावस्वरूपा तदाऽकारणा कार्योत्पत्तिर्भवेत्, कारणाभावादुत्पन्नत्वात् तथा च कार्यस्य प्रतिनियत देशकालादिनियमो न स्यात् । यदि कार्याभावरूपा न तदा कार्योत्पत्तिः स्यात् । नाप्युभयाभावस्वभावा उभयोरप्यनुपलब्धिप्रसङ्गात्, न वाऽनुभयाभावरूपा, विव "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420