Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
लम्मतितत्त्वसोपाने
[ एकोनत्रिंशम्
कुम्भ इति, कुम्भो जीवद्रव्यं न भवति जीवोऽपि न भवति घटद्रव्यम्, तस्माद्दावप्यद्रव्यमन्योऽन्यविशेषितौ परस्पराभावात्मकौ । तथाहि जीवद्रव्यं कुम्भादेरजीवद्रव्यायावृत्तं अव्यावृत्तं वा, आधे स्वरूपापेक्षया जीवो जीवद्रव्यम, कुम्भाद्यजीवद्रव्यापेक्षया च न जीवद्रव्यमित्युभयरूपत्वादनेकान्त एव द्वितीये च सर्वस्य सर्वात्मकतापत्तेः प्रतिनिय 5 तरूपाभावतस्तयोरभावः खरविषाणवत्, ततः सर्वमनेकान्तात्मकमन्यथा प्रतिनियतरूपताऽ नुपपत्तेरिति व्यवस्थितम् ॥ २८ ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजय
: २७० :
10
कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्त्वसोपानस्य सामान्यविशेषात्मकत्वस्थापनं नाम एकोनत्रिंशं सोपानम् ॥
20
---
उत्पादादिविशेषनिरूपणम् ।
अथ प्रत्युत्पन्नपर्यायं विगतभविष्यद्भयां यत्समानयति वचनं तत्प्रतीत्यवचनमिति यदुक्तं तत्र वचनादिकोऽपि पर्यायः, स चाप्रयत्नानन्तरीयको वचनविशेषलक्षणः, घटा15 दिकस्तु प्रयत्नानन्तरीयक इति केचित्संप्रतिपन्नाः, तन्निराकरणाय यद्यतोऽन्वयव्यतिरेकाभ्यां प्रतीयते तत्तत एवाभ्युपगन्तव्यमन्यथा कार्यकारणभावाभावप्रसक्तिरित्याह---
उपाओ दुविप्पो पओगजणिओ य वीससा चेव । तत्थ उपओगजणिओ समुदयवायो अपरिस्रुद्धो ॥ २९ ॥
उत्पादो द्विविकल्पः प्रयोगजनितश्च विस्नसा चैव । तत्र तु प्रयोगजनितस्समुदयवादोऽपरिशुद्धः ॥ छाया ॥
उत्पाद इति द्विविध उत्पादः, पुरुषेतरकारकव्यापारजन्यतया अध्यक्षानुमानाभ्यां तथा तस्य प्रतीतेः । पुरुषव्यापारान्वयव्यतिरेकानुविधायित्वेऽपि शब्दविशेषस्य तदजन्यत्वे घटादेरपि तदजन्यताप्रसक्तेः, विशेषाभावात् प्रत्यभिज्ञानादेश्व विशेषस्य प्रागेव निरासात् । तत्र प्रयोगेण यो जनितः - उत्पादः, मूर्त्तिमद्रव्यारब्धावयवकृतत्वात्स समुदाय25 वादः, तथाभूताऽऽरब्धस्य समुदायात्मकत्वात् तत एवासावपरिशुद्धः सावयवात्मकस्य तच्छब्दवाच्यत्वेनाभिप्रेतत्वात् ॥ २९ ॥
विसाजनितोऽप्युत्पादो द्विविध इत्याह-
.)
"Aho Shrutgyanam"

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420