Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
: २९० :
सम्मतितरवलीपाने
[ द्वात्रिंशम्
नैकस्वभावत्वायोगाद्भेदप्रसङ्गात्, न चैकस्य पृथुतरदेशावस्थानं युक्तं निरंशत्त्रात्, अन्यथा हि सर्वेषामेवोदकजन्तुहस्त्यादीनामेकत्वेनाविशेषात् स्थूलसूक्ष्मादिभेदो न भवेत् । न चासौ विशेषोऽल्पबह्ववयवारम्भादिकृतः, तथाभेदेऽप्यवयविनां निरंशतया परस्परं विशेषाभावात्, अवयवाल्पबहुत्वग्रहणकृते च स्थूलादिव्यवहारेऽवयवमात्रमेवाभ्युपगतं दृश्यत्वेन स्यात्, 5 स्थूलादिव्यतिरेकेणान्यस्यादृश्यमानत्वात् । अवयवात्पबहुत्वकृते च तथाभेदेऽवयवा एव तथा तथोत्पद्यमाना अल्पबहुतराः स्थूलसूक्ष्मादिव्यवस्थानिबन्धनं भविष्यतीति किं तदारब्धावयविकल्पनया, तस्य कदाचिदप्यदृष्टसमत्वात् । किञ्चाव्याप्यवृत्तिः संयोग इत्यस्य यदि सर्व द्रव्यं न व्याप्नोति इत्ययमर्थस्तदा द्रव्यस्य सर्वशब्दाविषयत्वाभ्युगपमादयुक्तः, अथ तदेकदेशवृत्तिरिति तन्न तस्यैकदेशासम्भवात् । न च तदारम्भकेऽत्रयवे वर्तत इत्यर्थो युक्तः, तदा10 रम्भकस्याप्यवयवत्वात् । अथाणुरूपस्तदाणूनामतीन्द्रियत्वात् तदाश्रितः संयोगोऽप्यतीन्द्रिय एवेति रक्तोपलम्भो न भवेत् । न च यथाऽङ्गुलिरूपस्याऽऽश्रयोपलब्धावेवोपलब्धिर्न तथा संयोगस्याश्रयोपलब्धावेयोपलब्धिरित्यव्याप्यवृत्तिरिति वक्तव्यम्, संयोगस्याप्याश्रयानुपलब्धावप्यनुपलब्धेः, अन्यथा वटपिशाचसंयोगस्याप्युपलब्धिः स्यात् न चान्यः संयोगोपलम्भोपाय आश्रयोपलम्भात्समस्ति तस्मान्नैकरूपं द्रव्यम्, अनेकरूपमपि अणुसञ्चयात्मकमेव 15 सामर्थ्यात् सिद्धम्, विद्यमानावयवस्यैकत्वायोगात्, ततः पटादीनां परमाणुरूपत्वान्नीलादिः परमाणूनामाकारः, स्थूलरूपस्यैकस्यापरस्य विषयस्याभावात् परमाणुरिति व्यपदेश: स्थूलस्यैकस्याभावेऽपि कल्पितस्थूलापेक्षया सम्भवति, ततो न स्थूलमेकं द्रश्यमवयवानारब्धमपि घटते, तदारवन्तु सुतरामसम्भवि । तथा च यदनेकं न तदेकद्रव्यानुगतम्, यथा घटकुख्यादयः अनेके च तन्त्वादय इति व्यापकविरुद्धोपलब्धिः, यद्वा यदेकं न तदनेकद्रव्या20 श्रितम्, यथैकपरमाणुः, एकलावयविसंज्ञितं द्रव्यमिति व्यापकविरुद्धोपलब्धिप्रयोगः प्रसङ्गसाधनरूपः, प्रयोगद्वये ऽप्यवयविनोऽवयवेषु वृत्त्यनुपपत्तिर्विपर्यये बाधकं प्रमाणम्, हिं किमेकावयवक्रोडीकृतेन स्वभावेनात्रयवान्तरेऽवयविनः स्यात्, किंवा स्वभावान्तरेण, न प्रथमः, एकावयवक्रोडीकृत स्वभावेनान्यत्र वर्त्तितुमशक्तेः, शक्तौ वा तस्य तत्रावयवे सर्वात्मना वृत्त्यनुपपत्तिः, अपरखभावाभावादन्यावयववृत्तिस्वभावासम्भवात्, संभवे वा एकत्वहा25 निप्रसक्तेः, यद्येकक्रोडीकृतं न तस्देवान्यत्र वर्त्तते, यथैकभाजनकोडीकृतमाम्रादि, एकावयवक्रोडीकृतञ्चात्रयविश्वरूपमिति व्यापकविरुद्धोपलब्धिः, एकावयवसम्बद्धस्वभावस्यातद्देशावयत्रान्तरसम्बद्धस्वभावताऽभ्युपगमे तदवयवानामेकदेशताप्रसक्तिर्विपर्यये बाधकं प्रमाणम् । न द्वितीयः, एकस्यानेकवृत्तित्वासम्भवात् स्वभावभेदात्मकत्वाद्वस्तुभेदस्य, अन्यथा तदयोगात् । किञ्च प्रत्येकमवयवेषु सर्वात्मनाऽवयविनो वृत्तौ यावन्तोऽवयवास्तावन्त एवावयविनः
वृत्ति •
"Aho Shrutgyanam"

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420