Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 359
________________ सोपानम् ) कणादोक्तशेयनिरसनम् । वात्, एवं प्रदीपदृष्टान्तोऽप्यसङ्गतः पटादीनां प्रदीपादिपदार्थान्तरोपाधिकस्य स्वरूपान्तरस्यो. त्पत्तेः प्रकृते च तदसम्भवात् । तथाऽनुमानबाधितश्च विशेषसद्भावाभ्युपगमः, तथाहि विवादाधिकरणेषु भावेषु विलक्षणप्रत्ययः तद्व्यतिरिक्तनिबन्धो न भवति, व्यावृत्तप्रत्ययत्वात् , विशेषेषु व्यावृत्तप्रत्ययवदिति, तन्न विशेषपदार्थसद्भावः, तत्साधकप्रमाणाभावात् , बाधकोपपत्तेश्च । अयुतसिद्धानामाधार्याधारभूतानामिहबुद्धिहेतुर्यः सम्बन्धः स समवायः 5 स चायमिह तन्तुषु पट इत्यादीहबुद्धिविशेषतो द्रव्यादिभ्योऽर्थान्तरत्वेनावगम्यते, यथाहि सत्ताद्रव्यत्वादीनां स्वाधारेष्वात्मानुरूपप्रत्ययकर्तृत्वात्स्वाश्रयादिभ्यः परस्परतश्चार्थान्तरभावस्तथा समवायस्यापि पञ्चसु पदार्थेषु इह तन्तुषु पट इह द्रव्ये गुणकर्मणी, इह द्रव्यगुणकर्मसु सत्ता, इह द्रव्ये द्रव्यत्वम् , इह गुणे गुणत्वम्, इह कर्मणि कर्मत्वम् , इह द्रव्येष्वन्त्या विशेषा इत्यादिप्रत्ययदर्शनान् पञ्चभ्यः पदार्थेभ्योऽर्थान्तरत्वं 10 गम्यते, यो येषु यदाकारविलक्षण प्रत्ययः स तदर्थान्तरनिबन्धनः, यथा देवदत्ते दण्डीति प्रत्ययः, तथा चायं पञ्चसु पदार्थेष्विहप्रत्यय इति स्वभावहेतुः, निबन्धनमन्तरेण भवतो नित्यं सत्तादिप्रसङ्गो बाधकं प्रमाणम् , इत्थं वैशेषिकाणां मतेन समवायोऽनुमेयः, नैया. यिकमतेन तु इहबुद्धिप्रत्यक्षगम्य एव, अक्षव्यापारानन्तरमिह तन्तुषु पट इत्यादिप्रत्ययोत्पत्तेः, स चायं समवायो न संयोगवद्भिन्नः किन्तु सर्वत्रैक एव तल्लिङ्गाविशेषाद्विशेष- 15 लिङ्गाभावाञ्च, कारणानुपलम्भाच्च नित्य इति, तदेतन्मतं स्वसमयाहितवासनाप्रकल्पितमेव न हि लोके इह तन्तुषु पट इति बुद्धिरुत्पद्यमानत्वेन सिद्धति धर्म्यसिद्धराश्रयासिद्धो हेतुः, ययोहि भिन्नत्वमुपलक्षितं तयोरेवाधाराधेयभावे सतीह बुद्धिरुत्पद्यमाना लोके दृष्टा, यथेह कुण्डे दधीति, न च तन्तुपटयोभिन्नत्वमुपलक्षितमिति कथं तत्रेहबुद्धिर्भवेत् , न हि स्वे. च्छावशात् किश्चित्कार्यमुपकल्प्य तदनभ्युपगन्तारं परं प्रति तत्कारणपर्यनुयोगः कत्तं युक्तः, 20 न वेच्छानां वस्तुस्वभावानुरोधः, स्वातंत्र्यवृत्तित्वादासाम् , नातो वस्तुसिद्धिरनवस्थाप्रसङ्गात् भवदुपकल्पितस्यैव वस्तुनः कैश्विदन्यथाऽपि कल्पयितुं शक्यत्वात् । न वा लोके इह तन्तुषु पट इति धीः सिद्धा, किन्तु वृक्षे शाखा, पर्वते शिलेत्येवं विपर्ययेणैव लोके बुद्धेरुत्पाददर्शनात् । न चेयं समवायनिमित्ता किन्तु विवक्षितशाखाव्यतिरिक्तस्कन्धादि विशिष्टसमुदायनिबन्धनैव, एवमिह घटे रूपरसगन्धस्पर्शा इत्यादि बुद्धयोऽपि घटस्वभावत्वमेवैषामवगमयन्ति, बहुषु 25 १ सम्बन्धप्रत्यक्षे यावदायप्रत्यक्षस्य कारणत्वोपगमेन समवायाश्रयानां यावतां परमायाका शादीनामप्रत्यक्षतया समवायो न प्रत्यक्ष इति तेषामभिप्रायः, नैयायिकस्तु संयोगप्रत्यक्ष एव यावदाश्रयप्रत्यक्षस्य का. रणतया समवायप्रत्यक्षे च तस्याहेतुत्वात् , विशिष्टबुद्धिविषययत्किञ्चिदाश्रय प्रत्यक्षा तस्य प्रत्यक्षतेति स्वीकरोति इति भावः ॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420