Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 371
________________ सोपानम् ] कालायेकान्तपादमजनम् । युक्तिसङ्गन्तः । अथ सर्वस्य वस्तुनः प्रतिनियतरूपेण भावात्तत्र नियतिरेव कारणम् , तीक्षणशस्त्राद्युपघातेऽपि मरणयोग्यनियत्यभावे जीवनदर्शनात् , तथाविधनियतिसद्भावे तु शस्त्राद्यु. पघातमन्तरेणापि मृत्योरुपलम्भात्, नहि नियति विना स्वभावः कालो वा कश्चिद्धतु: कण्टकादीनामपि नियत्यैव तीक्ष्णादिनियतरूपेणोपजायमानत्वात् , कालोऽपि शीतादेर्भावस्य तथाविधनियत्यैव तदा तदा तत्र तत्र तथा तथा निर्वर्तकः, तथा चोक्तम् ' प्राप्तव्यो । नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने नाभाव्यं भवति न भाविनोऽस्ति नाशः' इति केचित् , तन्न, शास्रोपदेशव्यर्थ. तापत्तेः, तदन्तरेणाप्यर्थेषु नियतिकृतत्वबुद्धेर्नियत्यैव भावात् , दृष्टादृष्टफलशास्त्रप्रतिपादितशु. भाशुमक्रियाफलनियमाभावश्च । अथ तथैव नियतिः कारणमिति नायं दोषः, न, नियतेरे. कस्वभावत्वाभ्युपगमे विसंवादायिसंबादादिभेदाभावप्रसक्तेः, अनियमेन नियतेः कारणत्वा- 10 दयमदोष इति चेन्न, अनियमे कारणाभावान्न नियतिरेव कारणम् , नियतेनित्यत्वे कारणत्वायोगात् , अनित्यत्वेऽपि तदयोग एव | क्रिश्च नियतेरनित्यत्वे कार्यत्वम् , कार्यश्च कारणादु. त्पत्तिमदिति तदुत्पत्तौ कारणं वाच्यम् , न च नियतिरेव कारणम् , तत्रापि पूर्ववत् पर्यनुयोगानिवृत्तेः । न च नियतिरात्मानमुत्पादयितुं समर्था, स्वात्मनि क्रियाविरोधात् । न च कालादिकं नियतेः कारणम् , तस्य निषिद्धत्वात । न चाहेतुका सा युक्ता, नियतरूपतानु- 15 पपत्तेः, न च स्वतोऽनियताऽन्यभाव नियतत्वकारणम् , शशशृङ्गादेस्तद्रूपतानुपलम्भात् , तन्न नियतिरपि प्रतिनियतभावोत्पत्तिहेतुः । अथ जन्मान्तरोपात्तमिष्टानिष्टफलदं कर्म सर्वजगद्वैचित्र्यकारणमिति कर्मवादिनः । तथा चाहुः । यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता प्रदीपहस्तेव मतिः प्रवर्तते ॥ ' इति, तथा च 'स्वकर्मणा युक्त एव सर्वो ह्युत्पद्यते नरः । स तथाऽऽकृष्यते तेन न यथा स्वयमिच्छति' 20 इति, तथाहि समानमीहमानानां समानदेशकालकुलाकारादिमतामर्थप्राप्त्यप्राप्ती नानिमित्ते युक्त, अनिमित्तस्य प्रतिनियमायोगात् । न च परिदृश्यमानकारणप्रभवे इति वाच्यम् , तस्य समानतयोयलम्भात् , न चैकरूपात् कारणात् कार्यभेदः, तस्याहेतुकत्वग्रसक्तेः, अहे. तुकत्वे च तस्य कार्यस्यापि तद्रूपतापत्तेः, भेदाभेदव्यतिरिक्तस्य तस्यासत्वात् , ततो यन्नि. मित्ते एते तद् दृष्टकारणव्यतिरिक्तमदृष्टं कारणं कमति, असदेतत् , कुलालादेर्घटादिकारण- 25 स्वेनाध्यक्षतः प्रतीयमानस्य परिहारेणापरादृष्टपरिकल्पनायां तत्परिहारेणापरापरादृष्टकारण. कल्पनयाऽनवस्थाप्रसङ्गतः क्वचिदपि कारणप्रतिनियमानुपपत्तेः । न च स्वतन्त्रं कर्म जगद्वैचिज्यकारणमुपपद्यते, तस्य कर्बधीनत्वात् , न चैकस्वभावात्ततो जगद्वैचित्र्यमुपपत्तिमत् , कार. णवैचित्र्यमन्तरेण कार्यवैचित्र्यायोगात्, वैचित्र्ये च तदेककार्यताप्रच्युतेः, अनेकस्वभावत्वे "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420