Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
10
सोपानम् ] सन्मार्गप्रदर्शनम् ।
: ३३३ : च नातीततद्विषयस्मरणमात्रं प्रतीयते किन्तु तदनुभवितापि, अहमेवमिदमनुभूतवानित्यनुभवित्राधारानुभूत विषयस्मृत्यध्यवसायादेकाधारे अनुभवस्मरणे अभ्युपगन्तव्ये, तदभावे तथाध्यवसायानुपपत्तेः । न चानुभवस्मरणयोरनुगतचैतन्याभावे तद्धर्मतया प्रतिपत्तिर्युक्ता, न हि यत्प्रतिपत्तिकाले यन्नास्ति तत्तद्धर्मतया प्रतिपत्तुं युक्तम् , बोधाभावे प्राह्यग्राहकसंवित्तित्रितयप्रतिपत्तिवत् , अस्ति च तद्धर्मतयाऽनुभवस्मरणयोस्तदा प्रतिपत्तिरिति कथं क्षणिकै- 5 कान्तवादः, तत्र वा प्रतिबन्धनिश्चय इति । न चैकान्तवादिनः सामान्यादिकं साध्यं सम्भ. वतीत्युक्तम , तस्मादनेकान्तात्मकं वस्त्वभ्युपगन्तव्यम् , अध्यक्षादेः प्रमाणस्य तत्प्रतिपा. दकत्वेन प्रवृत्तेः ॥ ५९॥ स एव सन्मार्ग इत्युपसंहरति
दव्वं वित्तं कालं भावं पज्जायदेससंयोगे। भेदं च पडुच्च समा भावाणं पण्णवण पज्जा ।। ६० ।। द्रव्यं क्षेत्रं कालं भावं पर्यायदेशसंयोगान् ।।
मेदं च प्रतीत्य समा भावानां प्रज्ञापनापर्या ॥ छाया ॥ द्रव्यमिति, द्रव्यक्षेत्रकालभावपर्यायदेशसंयोगभेदानष्टौ भावानाश्रित्य वस्तुनो भेदे सति सर्ववस्तुविषयायाः स्याद्वादरूपायाः प्रज्ञापनायाः पर्या-पन्था मार्ग इति यावत् । 13 तत्र द्रव्यं पृथिव्यादि, क्षेत्रं स्वारम्भकावयवस्वरूपम् , तदाश्रयं वाऽऽकाशं, कालं युगपदयु. गपश्चिरक्षिप्रप्रत्ययलिङ्गलक्षणम् , वर्तनात्मकं वा नवपुराणादिलक्षणम् , भावं मूलारादिलक्षणम् , पर्यायं रूपादिस्वरूपम्, देश मूलाङ्करपत्रकाण्डादिक्रमभाविविभागम् , संयोगं भूम्यादिप्रत्येकसमुदायम् , द्रव्यपर्यायलक्षणं भेदं प्रतिक्षणविवर्तात्मकं वा जीवाजीवादिभावानां प्रतीत्य समानतया तदतदात्मकत्वेन प्रज्ञापना-निरूपणा या सा सत्पथ इति, न हि 20 तदतदात्मकैकद्रव्यत्वादिभेदाभावे खरविषाणादेर्जीवादिद्रव्यस्य विशेषः, यतो न द्रव्यक्षेत्रकालभावपर्यायदेशसंयोगभेदरहितं वस्तु केनचित् प्रत्यक्षाद्यन्यतमप्रमाणेनावगन्तुं शक्यम् , न च प्रमाणागोचरस्य सद्व्यवहारयोग्यतेति तदतदात्मकं तदभ्युपेयम् । न ह्येकान्ततस्तदात्मकं द्रव्यादिभेदभिन्नं व्यतिरिक्तञ्च प्रमाणतस्तन्निरूपयितुं शक्यम् द्रव्यादिव्यति. रिकस्य शशशृङ्गवत् कुतश्चित् प्रमाणादप्रतीतेः, न हि ततो द्रव्यादीनां भेदेऽपि समवाय- 25 सम्बन्धात्तत्सम्बन्धिताप्रसङ्गः, सम्बन्धिभेदेन भेदाभेदकल्पनाद्वयानतिवृत्तेः, भेदपक्षे सम. पायानेकत्वप्रसङ्गः, सम्बन्धिभेदेन भेदात, संयोगवदनित्यताप्रसङ्गाच्च । अभेदकल्पे तु सम्बन्धिसङ्करप्रसङ्गः, न चैवमस्ति, छत्रदण्डकुण्डलादिसम्बन्धविशेषविशिष्टदेवदत्तादेरिष
"Aho Shrutgyanam'

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420