Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सम्मतितत्वसोपाने
[ एकचत्वारिंशम् परस्परसव्यपेक्षतासमासादितानेकान्तरूपाणां विषकणिकासमूहविशेषमयस्यामृतसन्दोहस्येव सम्यक्त्वापत्तेः । दृश्यन्ते हि विषादयो भावाः परस्परसंयोगविशेषेण परिणत्यन्तरमापन्ना अगदरूपतामासादयन्तः, तथा मध्वाज्यप्रभृतयस्तु विशिष्टसंयोगेनावाप्तद्रव्यान्तरामृतिप्राप्तिनिमित्ततापन्नाः, अत एव निरपेक्षा नैगमादयो दुर्नयाः सापेक्षास्तु सुनया उच्यन्ते । न विद्यते 5 मृतं मरणं यस्मिन्नसौ अमृतो मोक्षः, तं सारयति गमयति प्रापयति वा, तस्यामृतसारस्य,
अवन्ध्यमोक्षकारणत्वान्मोक्षप्रतिपादकत्वाञ्च । रागाद्यशेषशत्रुजेतृपुरुषविशेषैरुच्यत इति जिनवचनं तस्य, अनेन विशिष्टपुरुषप्रणेतृत्वनिबन्धनं प्रामाण्यं निगमयति क्षीरास्रवाधनेकलब्ध्याधैश्वर्यादिमतो भगवत इत्यनेनापि विशेषणेन तस्यैहिकसम्यद्विशेषजनकत्वमाह । पुनः
कीदृशस्य वचनस्य संविग्नसुखाधिगम्यस्य, संविग्नैः संसारभयोद्वेगाविर्भूतमोक्षाभिलाषैरप10 कृष्यमाणरागद्वेषाहकारकालुष्यैरिदमेव जिनवचनं तत्त्वमित्येवं सुखेनावगम्यते यत्तत् संविग्न.
सुखाभिगम्यं तस्य, एतेनापि विशिष्टबुध्यतिशयसम्पत्समन्वितयतिवृषभनिषेव्यत्वमस्य प्रतिपादयति, एवंविधगुणाध्यासितस्य जिनवचनस्य सामायिकादिबिन्दुसारपर्यन्तश्रुताम्बोधेः कल्याणमस्तु, इतिप्रकरणसमाप्तावन्त्यमङ्गलप्रतिपादिकावि शिष्टस्तुतिः ॥ ६९ ।।
विख्याताहतशासने वरतपागच्छान्वयायोदय
क्षोणीधेऽभवदुष्णभानुविजयानन्दाख्यसूरीश्वरः । यद्विज्ञानरुचा ततं जिनपतेर्मूर्तिप्रतिक्षेपके __वादध्वान्तमनीयताशु तुहिनक्ष्माभृद्भीरा गुहाम् ॥ १ ॥ योगाभ्यासवशीकृतेन्द्रियगणः साक्षात्तपोविग्रहो.
वादिवातवचोविमर्दनपटुः शास्त्राटवीकेसरी । अर्हच्छासनवारिधिप्रमथनाद्रत्नत्रयं प्राप्तवान्
जातः श्रीकमलाख्यसूरिमघवा तत्पट्टभानुः सुधीः ॥ २॥ कृत्वा तत्पदपङ्कजं हृदि सदा तत्पट्टविद्योतनो,
राकायां नभसो धुखाभ्रनयनैर्वर्षे मिते वैक्रमे । ध्यात्वा पार्श्वजिनेशपादकमलं श्रीस्तम्भपुर्यामहम्
व्याख्यानेन च लब्धिसूरिमुनिपः सोपानपूर्ति व्यधाम् ॥३॥ सोपानचन्द्र एष भवतु न वा खलहृदयतमश्छित्यै ।।
सरलहृदां साधूनां चेतोनलिनीपतिर्भवति नूनम् ॥ ४ ॥ इति श्रीतपोगच्छनभोमणि श्रीमद्विजयानंदसूरीश्वरपट्टालङ्कार श्रीमद्विजयकमलसरीश्वरचरणनलिनविन्यस्तभक्तिभरण तत्पधरेण विजय. लब्धिसूरिणा सङ्कलिते सम्मतितत्वसोपाने स्त्रीमुक्तिसमर्थन
नाम एकचत्वारिंशं सोपानम् ॥ समाप्तञ्च सम्मतितत्त्वसोपानम् ।
"Aho Shrutgyanam'

Page Navigation
1 ... 414 415 416 417 418 419 420