Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सम्मतितत्त्व सोपाने
[ सप्तत्रिंशम्
न
जातिगुणादेः समवायिनो भेदेनोपलम्भात्, य एव दण्डदेवदत्तयोर्हि सम्बन्धो न स एव छत्रादिभिरपि तत्सम्बन्धाविशेषे तद्विशेषणविशेष्य वैफल्यप्रसङ्गात्, न हि विशेष्यं धर्मान्तराद्व्यवच्छिद्य स्वात्मन्यवस्थापयद्विशेषणं विशेषणरूपतां प्रतिपद्यते, एवं समवायश्याविशेषे द्रव्यत्वादीनामपि विशेषणानामविशेषान्न जीवाजीवादिद्रव्यव्यवच्छेदकता स्यादिति 5 कथं न समवायिसङ्करप्रसक्तिर्भवेत् । नापि समवायस्तग्राहकप्रमाणाभावात् सम्भवति, तदभावे च न वस्तुनो वस्तुत्वयोग इति तदनेकान्तात्मकैकरूपमभ्युपगन्तव्यम्, चैकाने कात्मकत्वं वस्तुनो विरुद्धम्, प्रमाणप्रतिपन्ने वस्तुनि विरोधासम्भवात्, तथाहि आत्मादिवत्वेकाने कात्मकम् प्रमेयत्वात् चित्ररूपपटवत, ग्राह्यग्राहकाकारसंवित्तिरूपैकविज्ञानवद्वा न च वैशेषिकं प्रति चित्रपटरूपस्यैकानेकत्वमसिद्धम्, प्राक्साधितत्वात् । 10 नापि ब्राह्मग्राहकसंवित्तिलक्षणरूपत्रयात्मकमेकं विज्ञानं बौद्धं प्रत्यसिद्धम्, तथाभूतविज्ञानस्य प्रत्यात्मसंवेदनीयस्य प्रतिक्षेपे सर्वप्रमाणप्रमेयप्रतिक्षेपप्रसक्तेः, स्वार्थाकारयोर्विज्ञानमभिन्नस्वरूपम्, विज्ञानस्य च वेद्यवेदकाकारौ भिन्नात्मानौ कथचिदनुभवगोचरापन्नौ, एतच प्रतिक्षणं स्वभावभेदमनुभवदपि न सर्वथा भेदवत् संवेद्यते इति संविदात्मनः स्वयमेकस्य क्रमवनेकात्मकत्वं न विरुद्धमिति कथमध्यक्षादिविरुद्धं निरन्वयविनाशित्वमभ्युपगन्तुं 15 युक्तम्, न हि कदाचित् क्वचित् क्षणिकत्वमन्तर्बहिर्वाऽध्यक्षतोऽनुभूयते, तथैवेति निर्णयानुत्पत्तेः, भेदात्मन एवान्तर्विज्ञानस्य बहिर्घटादेश्चाभिन्नस्य निश्चयात् । तथाभूतस्याप्यनुभवस्य भ्रान्तिकल्पनायां न किञ्चिदध्यक्षमभ्रान्तं भवेत्, न हि ज्ञानं वेद्यवेदकाकारशून्यं स्थूलाकारविविक्तं परमाणुरूपं वा घटादिकमेकं निरीक्षामहे यतो बाह्याध्यात्मिकं भेदाभेदरूप - तयाऽनुभूयमानं भ्रान्तविज्ञानविषयतया व्यवस्थाप्येत, या चैकान्तप्रतिक्षण विशरारुताऽ20 ध्यक्षविरुद्धा तदा कथं तत्रानुमानमपि प्रवर्त्तेत, अध्यक्षबाधितविषयत्वात्तस्य, अत एव क्षणिकतैकान्तसाधनाय उपादीयमानः सर्व एव सत्त्वादिहेतुर्विरुद्ध एव, अनेकान्त एव तस्य सम्भवात् । अर्थक्रियालक्षणं हि सत्त्वं नैकान्ते क्रमयौगपद्याभ्यां सम्भवति, यतो यस्मिन् सत्येव यद्भवति तत्तस्य कारणमितरच कार्यमिति कारणलक्षणम्, क्षणिके च कारणे सति -यदि कार्योत्पत्तिर्भवेत्तदा कार्यकारणयोः सहोत्पत्तेः किं कस्य कारणं किं वा कार्य व्यवस्था25 येत, त्रैलोक्यस्यैकक्षणवर्त्तिता च प्रसज्येत । यदनन्तरं यद्भवति तत्तस्य कार्यमितरत् कार णमिति व्यवस्थायां कारणाभिमते वस्तुन्यसत्येव भवतस्तदनन्तरभावित्वस्य दुर्घटत्वात्, चिरतरविनष्टादपि च तस्य भावो भवेत् तदभावाविशेषात् । न चानन्तरस्यापि कार्योत्पत्तिकालमप्राप्य विनाशमनुभवतश्चिरातीतस्येव कारणता, यतोऽर्थक्रियाऽक्षणक्षयेण विरुध्येत, प्राकालभावित्वेन कारणत्वे तु सर्वं सर्वस्य कारणं स्यात् सर्ववस्तुक्षणानां विवक्षितकार्य
"
: ३३४ :
" Aho Shrutgyanam"

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420