Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 361
________________ सोपानम् ] कणादोक्तशेयनिरसनम् । राधेयभावनियमो न सङ्गच्छते, न च द्रव्य एवं द्रव्यत्वमाश्रितमिति व्यपदेशाव्यङ्गयव्यअकशक्तिप्रतिनियमाद्वा तन्नियमः, समवायबलेनैव तद्व्यवस्थापनीयतया तस्य सर्वत्राविशिष्टस्वात् , न हि ज्ञानोत्पादनयोग्यस्वभावोत्पादनाव्यङ्गयव्यञ्जकभाव इष्टः, नित्यानामपि सत्तादीनां समवायस्येष्टतया तदुत्पत्तेरयोगात् । दधिकुण्डसंयोगदृष्टान्तोऽप्यस्मान् प्रत्यसिद्ध एव संयोगस्य निषिद्धत्वात् , तत्सद्भावेऽपि चायं पर्यनुयोगस्तत्रापि तुल्यः । किञ्च नेहप्रत्यया- 5 समवायस्य सिद्धिरनैकान्तिकत्वात् , इह समवायिषु समवाय इतीहप्रत्ययस्यापरसमवाया. निबन्धनत्वात् , अन्यथाऽनवस्थाप्रसङ्गात् । अपि च कारणानुपलब्ध्या यदि नित्यः समवायः स्यात्तर्हि घटादीनामपि नित्यताप्रसङ्गः, घटादीनां समवायास्तित्वादेव स्वाधारेष्ववस्थानात्समवायस्य नित्यत्वे तेषामप्यवस्थानात् । न च सत्यपि समवाये घटाचारम्भकावयवानां विनाशाद्विभागाद्वा सहकारिकारणान्तराभावाद्विरोधिप्रत्ययोपनिपाताच न घटा- 10 दीनां नित्यतेति वाच्यम् , आरम्भककपालाद्यवयवानामपि स्वावयवेषु सर्वदा सद्भावेन कपालादेविनाशविभागानुपपत्तेः । तद्विनाशाद्यभ्युपगमे तु समवायविनाशस्यापि नैयत्यं भवेत् सम्बन्धिनिवृत्तौ सम्बन्धसद्भावस्य दुर्घटत्वात् , नष्टसंयोगिसंयोगवन्न नित्यः समवायः स्यात् । न च सर्वसम्बन्धिविनाशो न कचिदस्ति, अन्ततः परमाणूनां सत्त्वात् , यत्किञ्चित्सम्बन्धिविनाशे चापरसम्बन्धिनिबन्धनावस्थानं समवायस्य भविष्यतीति कथम. 15 नित्यतेति वाच्यम् , अनया रीत्या संयोगस्यापि नित्यत्वप्राप्तेः । न च संयोगस्य प्रतिसंयोगिभेदादनित्यत्वम् , समवायस्तु इहप्रत्ययनिबन्धनोऽभिन्नत्वादेक एवेति वाच्यम् , यतो योऽयं घटस्य समवायस्तदवयवकपालेषु वृत्यात्मकः स एव तेषु विनद्वेषु सम्बन्ध्यन्तरेष्वस्ति, आहोस्विदन्य एव, प्रथमे प्रागवस्थावदप्रच्युतवृत्तित्वाद्धटादयोऽवस्थिता एव स्युः, अन्यथा तेषामनवस्थितवृत्तित्वान्नावस्थितिः समवायस्य प्राप्नोति, 20 तस्य वृत्त्यात्मकत्वात् , अन्यथा तस्य तद्रूपत्वानुपपत्तेः, स्वतंत्रस्य तदनुपकारिणः वृत्तिः समवाय इति वा नामकरणे संज्ञामात्रमेव भवेत्, न वस्तुतथाभावः, तथा चाविनष्टसम्बन्ध्यवस्थायामपि घटादयो न समवायसद्भावबलात्स्वाश्रयवृत्ताः सिद्धयेयुः, पश्चादिव परमार्थतो वृत्त्यभावात् । द्वितीयपक्षे तु संयोगादिवत्समवायबहुत्वं प्राप्नुयात् , तथा चाभ्युपगमहानिर्भवेत् , नित्यत्वे च समवायस्याङ्गीक्रियमाणे स्वकारणसमवायस्य स्वसत्तासमवा- 25 यस्य च जन्मशब्दवाच्यस्य सर्वदा सद्भावात् कार्यजन्मनि कचिदपि कारणानां साफल्यं न स्यात् , तथा चाध्यक्षा दिविरोधः, तन्वादेः पटादिकार्यजनकत्वेनाध्यक्षादिना प्रतीते, समवायलक्षणस्य जन्मनो नित्यतया क्रमासम्भवाद्भावानां क्रमोत्पत्तिरुपलभ्यमाना विरुद्धा च "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420