Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 349
________________ सोपानम् । कणादोक्तशेयनिरसभम् । तस्माञ्चैत्रस्य कुण्डलसंयोगः प्रतिषिध्यते, चैत्रः कुण्डलीत्यनेनापि संयोगस्यैवाप्रतीतस्य विधिरिति वास्तवः संयोगादिरस्त्येव यद्वशाद्विधाननिषेधप्रवृत्तिः, तथा संयोगाभावे बीजादयः सर्वदेवाविशिष्टत्वात्स्वकार्यमङ्कुरादिकं विदध्युः, न चैवम् , सर्वदा तेषां कार्यानारम्भात् , अतो बीजादयः स्वकार्यकरणे कारणान्तरसव्यपेक्षाः, मृत्पिण्डदण्डचक्रसूत्रादय इव घटादिकरणे, योऽसावपेक्ष्यः स संयोग इति तदप्यसङ्गतम् , यथाहि चैत्रकुण्डलयोविशिष्टावस्थाप्राप्तौ 5 संयोगः प्रादुर्भवति न सर्वदा तथा चैत्रः कुण्डलीति मतिरपि तदवस्थाविशेषनिबन्धना कदाचि. देव भविष्यति न सर्वदा तत्किमर्थान्तरभूतसंयोगकल्पनया, उपलभ्यस्वभावाया उक्तविशिष्टावस्थायाश्चान्यत्रानुपलम्भतः प्रतिषेधोऽप्युपपद्यत इति संयोगिपदार्थभिन्नसंयोगाप्रतीत्या न ततो विधिः प्रतिषेधो वा सम्भवति, सर्वभावानां प्रतिक्षणविशरारुतया च विशिष्टावस्थाप्राप्तानां बीजादीनामङ्कुरादिजनकतया संयोगाभावे बीजादीनामविशिष्टत्वमसिद्धम् , तथा 10 बीजादीनां स्वकार्यजनने सापेक्षत्व साधने सिद्धसाध्यता, अव्यवधानाद्यवस्थान्तरसापेक्षाणां बीजादीनामङ्कुरादिस्वकार्य निर्वर्तनस्यास्माभिरभ्युपगमात् , संयोगाख्यपदार्थान्तरसापेक्षत्वसाधने त्वनन्वयित्वं हेतोः । न चावस्थासापेक्षा एवं बीजादयः स्वकार्यनिर्वर्तकाः न तु संयोगापेक्षा इति कुतः सिद्धं येन सापेक्षत्वमात्रसाधने सिद्धसाध्यता भवेदिति वाच्यम् , संयोगमात्रापेक्षायां प्रथमोपनिपातत एव क्षित्यादिभ्योऽङ्कुरादिकार्योदयप्रसङ्गात्, 15 पश्चाद्वदविकलकारणत्वात् , पश्चाद्वा न स्यात् , पूर्ववद्विकलकारणत्वात् , न वाऽनुपकारिणि संयोगे बीजादेरपेक्षा युक्ता, अतिप्रसङ्गात्तस्मान्न संयोगविभागगुणद्वय सद्भावः । इदं परमिदमपरमिति ज्येष्ठकनिष्ठयोदूरासन्नैकदिक्कत्रस्तुनोर्यतोऽभिधानप्रत्ययौ भवतस्तद्यथाक्रमं कालिक परत्वमपरत्वं दैशिकं परत्वमपरत्वञ्च सिद्धम, स च प्रत्ययो ज्येष्ठा दिवस्त्वतिरिक्तनिबन्धनः विलक्षणप्रत्ययत्वात् , ज्येष्ठकनिष्ठयोः कालकृतं परत्वमपरत्वञ्च, एकस्यां दिशि स्थितयोस्तद्दि- 20 कृतम् , एकस्यां दिशि काले च स्थितयोस्तत्प्रत्ययोत्पत्तः, न तावदयं कालदिङ्मात्रनिबन्धन इति मतं तदचारु, साध्यविपक्षे हेतोवृत्तेरनैकान्तिकत्वात् , असत्यपि परत्वापरत्वलक्षणे गुणे नीलादौ क्रमेणोत्पादात् क्रमेण च व्यवस्थानात् , कालोपाधेर्दिगुपाधेश्च परं नीलमपरश्चेति प्रत्ययस्योत्पत्तिदर्शनात् , तद्वत् पटादावपि भविष्यतीत्यर्थान्तरनिमित्तत्वमात्रसाधनेऽनैकान्तिकता हेतोः, तस्य विपक्षवृत्तित्वात् , नित्यभूतदिक्कालनिमित्तकगुणविशेषनिमित्ततासाधने च हेतो- 25 रनन्वयित्वम् , परापरप्रत्ययः अर्थमात्रकृतक्रमोत्पादयवस्थानिबन्धनः परापरप्रत्ययत्वात् , रूपादिषु परापरप्रत्ययवदित्यनुमानबाधिता च सा प्रतिज्ञा, रूपादिषु परापरप्रत्ययस्य अस्खलद्वृत्तित्वान्नौपचारिकत्वम् । नापि दिकालयोर्भवतः प्रदेशाः सन्ति यत्संयोगादपेक्षा ३८ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420