Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सम्म तितरवसोपाने
[ द्वात्रिंशम्
भावप्रसङ्गश्च विपर्यये बाधकं प्रमाणम्, तस्मान्न पृथक्त्वं गुणः । अप्राप्तिपूर्विका प्राप्तिः संयोगः, प्राप्तिपूर्विका चाप्राप्तिर्विभागः । एतौ द्रव्येषु यथाक्रमं संयुक्त विभक्तप्रत्यय हेतू अन्यतरोभयकर्मजौ संयोगविभागजौ च यथाक्रमम् | द्रव्यविशेषणतया संयोगस्याध्यक्षत: प्रतीयमानत्वात्सद्व्यवहारविषयता, कश्चित् केनचित् संयुक्ते द्रव्ये आहरेत्युक्तो हि ययोरेव 5 द्रव्ययोः संयोगमुपलभ्यते ते एवाहरति न द्रव्यमात्रम्, अन्यथा हि यत्किचिदाहरेत्, एतद्विपर्ययेण विभागसाधनेऽपि योज्यम्, तन्न युक्तम्, संयुक्तपदार्थादर्थान्तरभूतसंयोगस्य कदाचित् प्रतिपत्तुर्दर्शनपथानवतारात्, न हि संयोगदर्शनेन विशिष्टं द्रव्यमाहरति, किन्तु प्राग्भाविनीये सान्तरजातावस्थे ततो विशिष्टे निरन्तरावस्थे ये समुत्पन्ने वस्तुनी ते एव सं
२९६ :
युक्तप्रत्ययविषये तच्छब्दवाच्ये च, अवस्थाविशेषे संयुक्तशब्दस्य सङ्केतितत्वात्, तथाविधे 10 वस्तुनी पश्यन्नाहरति, नान्ये, न हि शब्देनाबोधितेऽर्थे शब्दात् प्रवर्त्तते प्रेक्षावान्। संयोगविभागयोर्द्रव्यार्थान्तरभूतयोरभावेऽपि वस्त्वन्तरमेव तथा तथोत्पद्यमानं सान्तरमिदं वस्तु निरन्तरमिति च बुद्धिभेद निबन्धनं भविष्यति न संयोगविभागयोस्तथाविधप्रत्ययविशेषात् सिद्धिः । यद्धि विच्छिन्नमुत्पन्नं वस्तु तत्सान्तरबुद्धेर्निमित्तं हिमवद्विन्ध्यादिवत् । अविच्छिन्नोत्प त्तिका निरन्तर बुद्धिविषयः, निरन्तरोपरचितदेवदत्तयज्ञदत्तगृहवत्, न हि गृहयोः परे15 णापि संयोगगुणाश्रयत्वमभ्युपगम्यते, तयोः संयोगात्मकत्वेन गुणत्वात् नापि हिम द्विन्ध्ययोर्विभागाश्रयत्वम्, प्राप्तपूर्व काप्राप्तेस्तलक्षणस्याभावात् । मिथ्याबुद्धिर्या दूरे धवखदिरादौ सान्तरे निरन्तरावसायिरूपा पर्वतशिखरास तबलाकादौ सान्तरत्वाध्यवसायिनी तथाविधा सर्वाऽपि न साधर्म्यग्रहणादुत्पद्यते, येन मुख्यपदार्थसिद्धिः स्यात्, तदन्तरेणापि इन्द्रियवैगुण्य मात्रा देवोत्पत्त्युपलब्धेः, अन्यगतचेतसः तैमिरिकस्य द्विचन्द्राद्यविकल्पबुद्धि20 वत् । विच्छिन्नविच्छिन्नरूपतयोपजातस्य वस्तुनः प्रधानभूतस्य तद्बुद्धिनिबन्धनस्य सद्भावाच न तदर्थान्तरविलक्षण संयोगविभागसिद्धिः । यदपि कुण्डली देवदत्त इति मतिरियमुपजायमाना किं निबंधना, न च पुरुषकुण्डलभावमात्रभाविनी, सर्वदा देवदत्तकुण्डलयोस्तस्वा उदयप्रसङ्गात्, किन यदेव केनचित् कचिदुपलब्धसत्त्वं तस्यैवान्यत्र विधिप्रतिषेधमुखेन लोकव्यवहारप्रवृत्तिर्दृष्टा, यदि तु संयोगो न स्यात् कथं विभागेनास्य चैत्रोऽकुण्डलः कुण्डली वेत्येवं प्रतिषेधो विधिश्च भवेत्, चैत्रोऽकुण्डलीत्यनेन हि न कुण्डलं प्रतिषिध्यते, तस्य देशकालभेदेन सवाध्यासितमूर्तेः प्रतिषेद्धुमशक्यत्वात् नापि चैत्रस्य, अत एव
25
१ पक्षिशिखरयोः संयोगो विभागश्चान्यतरकर्मजः मेषद्वयसन्निपातः पृथग्भावक्षोभयकर्मजः, हस्तपुस्तकयोः संयोगाद्विभागाद्वा शरीरपुस्तकयोः संयोगो विभागो वा संयोगजसंयोगो विभागजविभागो वा उच्यते ॥
"Aho Shrutgyanam"

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420