Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 353
________________ सोपानम् । कणादोक्तशेयनिरसनम् । त्वात् । नाप्यक्षणिकस्यासौ युक्ता, तस्यैकरूपत्वेन सर्वदाऽविशिष्टत्वात् , न च प्रकृत्यैव तस्य गन्तृत्वात् क्रियावत्त्वम् , तथा सति सर्वदैकरूपतया कदाचिदपि निश्चलता न स्यान् । यद्यगन्तृरूपताप्येषामङ्गीक्रियते ताकाशवदेकरूपत्वादगन्तृत्वमेव स्यात् , एवञ्च गत्यवस्थायामप्यचलत्वप्रसङ्गः अपरित्यक्तागतिरूपत्वात् । उभयरूपत्वन्तु गन्तृत्वागन्तृत्वलक्षणविरुद्धधमाध्यासादेकत्वव्याहतिप्रसङ्गेन क्षणिकतापत्त्या न युक्तम् , एवं प्रत्यक्षबाधितमपि कर्म, 5 यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते न तत्प्रेक्षावता सदिति व्यवहर्त्तव्यम् , यथा कचित् प्रदेशविशेषेऽनुपलभ्यमानो घटः, नोपलभ्यते च विशिष्टरूपादिव्यतिरेकेण कर्मेति स्वभावानुपलब्धिः, न हि तथादेशान्तरावष्टम्भोत्पादितरूपादिव्यतिरेकेणेन्द्रियज्ञाने कर्म प्रतिभा. समानमुपलक्ष्यते, या चैवमुत्क्षेपणमवक्षेपणमिति जल्पानुषङ्गिणी बुद्धिरुपजायते सा साभि. जल्पत्वान्न प्रत्यक्षम् , नाप्येष! कर्मपदार्थानुभवभाविनी, रूपादेरेव तथा तथोत्पद्यमानस्य 10 दर्शनात , गतिव्यवहारस्तु लोके अपरापरनैरन्तर्योत्पत्तिमत्पदार्थोपलब्धेः स एवायं गच्छतीतिभ्रान्त्युत्पत्तेः प्रदीपादौ गमनव्यवहारवदुपपद्यते, अतो न व्यवहारमात्रादन्यथासिद्धाव्यव्यतिरिक्तकर्माभ्युपगमः श्रेयानिति स्थितम् । परापरभेद भिन्नं सामान्यमपि द्रव्यगुणकर्मास्मकपदार्थत्रयाश्रितत्वाभ्युपगमात्तन्निराकरणादेवापास्तम् , आश्रयाभावेऽपि सत्त्वेऽनाश्रितत्वप्रसङ्गात् , तथापि सम्प्रति विशेषतः प्रतिषेधमार्गः प्रदर्यते, तत्र परं सामान्यं सत्ताख्यं 15 सर्वेष्वनुवृत्तिप्रत्ययकारणत्वात्सामान्यमेव, द्रव्यत्वादिलक्षणमपरन्तु स्वाश्रयेष्वनुवृत्तिप्रत्य यहेतुत्वात्सामान्यम् , स्वाश्रयस्य च विजातीयेभ्यो व्यावृत्तिप्रत्ययहेतुतया विशेषणात्सामान्यमपि सद्विशेषसंज्ञां लभते, सामान्य श्चाक्षान्वयव्यतिरेकानुविधाय्यनुगताकारप्रत्ययग्रायत्वादध्यक्षतः प्रसिद्धम् , तथा व्यावृत्तेषु खण्डमुण्डशाबलेयादिषु अनुगताकारप्रत्ययस्तव्य. तिरिक्तानुगताकारनिमित्तनिबन्धनः, व्यावृत्तेष्वनुगताकारप्रत्ययत्वात् , यथा चर्मचीरकम्ब- 20 लेषु नीलप्रत्ययः, तथाचायं शाबलेयादिषु गौ¥रिति प्रत्यय इत्यनुमानेनापि तत्सिद्धम् । न चेयमनुगतमतिर्निनिबन्धना, कादाचित्कत्वात् , नापि शाबलेयादिपिण्डनिबन्धना, तेषां व्यावृत्तरूपत्वात् , पिण्डमात्रनिबन्धनत्वे च कर्कादावपि गौ¥रिति प्रत्ययोत्पादप्रसङ्गादविशेपात् । न च वाहदोहाद्यर्थक्रियानिबन्धनेष्वेव तथा प्रत्यय इति वाच्यम् , वत्सादौ तद्बुद्ध्युदयात् , महिष्यादावनुदयात , अर्थक्रियाया अपि प्रतिव्यक्ति भेदेनानुगतमतिनिमित्तत्वास- 25 म्भवाच्चेति सामान्यनिमित्तता सिद्धिरिति परस्य मतं तदयुक्तम् , अक्षजे प्रत्यये शाबलेयादिव्यतिरेकेणान्यानुगताकारस्य सामान्यस्याप्रतिभासनात् , न हि शाबलेयादिषु सूत्रकण्ठे गुण इवापरं सामान्य केनचिल्लक्ष्यते, गौगौरिति विकल्पज्ञानेनापि त एव समानाकाराः १ सूत्रकंठः खन्नरीटे द्विजन्मनि कपोतके इति हैमः ।। "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420