Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
: २९२ : सम्मतितत्त्वसोपाने
{ দুহা कव्यापिनभोद्रव्यसमवेताः शब्दा भवेयुस्तदैकदोत्पन्नानेकशब्दवदन्यकाला अपि ते सदैव स्युरविकलकारणत्वादेकाश्रयत्वाच, न च सहकार्य पेक्षा नित्यस्य सम्भवति । नापि समवायिस्वमनुपकारिणो युक्तम् , अतिप्रसङ्गात् , ततोऽक्रमभावित्वप्रसङ्गो व्यवस्थितः । तत्कारणस्य नित्यत्वे व्यापित्वे च शब्दानां सर्वपुरुषैणप्रसङ्गः, आकाशात्मकं हि श्रोत्रं तदेकमेवेति 5 तत्प्राप्तानां सर्वेषामपि श्रवणं स्यात् । न हि निरवयवाकाशे इदमात्मीयं श्रोत्रमिदन परकीयमिति विभागः सम्भवति, न च यदीयधर्माधर्माभिसंस्कृतकर्णशष्कुल्यवरुद्ध नभस्तत्तस्य श्रो. त्रमिति विभागो युज्यते, अनंशत्वान्नभसः, पारमार्थिकविभागनिष्पाद्यफलस्य परिकल्पितावयवविभागेन निर्वर्तयितुमयोग्यत्वाच, अतिप्रसङ्गात्, अन्यथा मलयजरसादिकमपि पावक.
प्रकल्पनया प्लोषादिकार्यं विदध्यात् । किश्चानलकर्णशष्कुल्यादयोऽपि समानदेशाः स्युरभिन्नै10 कनभः संसर्गित्वात् , येन ह्येको वियत्स्वभावेन संयुक्तः तेनैवापरोऽपीति सोऽपि तद्देशभावी
स्यात् , तत्संयुक्तस्वभाववियत्संसर्गित्वात्तद्देशावस्थितानलवत् , अत एव शब्दानामप्येकदेशत्वादेकोपलम्भे सर्वोपलब्धिश्च स्यात् , दूरासन्नाद्यवस्थायित्ता तु भावानां प्रतीतिगोचरा विरोधिनी च भवेदिति न नित्यकव्याप्याकाशसिद्धिः 1 तथा परापरव्यतिकरयोगपद्यायोगपद्यचिरक्षिप्र
प्रत्ययलिङ्गः कालो द्रव्यान्तरम् , तथाहि परः पिता, अपरः पुत्रः, युगपत् , चिरं क्षिप्रं क्रि15 यते कृतं करिष्यते इति यत् परापराविज्ञानं तदादित्यादिक्रियाद्रव्यव्यतिरिक्तपदार्थनिबन्धनम् , तत्प्रत्ययविलक्षणत्वात् , घटादिप्रत्ययवत, योऽस्य हेतुः पारिशेध्यात्स काल इति, आकाशवदेवास्य विभुनित्यैकत्वादयो धर्माः। दिगपि एकादिधर्मोपेतं द्रव्यं प्रमाणतः सिद्धम् , तथाहि मूर्तेष्वेव द्रव्येषु मूतं द्रव्यमवधिं कृत्वा इदमस्मात् पूर्वण दक्षिणेन पश्चिमेन उत्तरे
णेत्यादि दशप्रत्यया यतो भवन्ति सा दिगिति, न ह्येते प्रत्यया आकस्मिका न परस्परापेक्ष. 20 मूर्तद्रव्यनिमित्ताः, इतरेतराश्रयत्वेनोभयप्रत्ययाभावप्रसक्तेः, ततोऽन्यनिमित्तोत्पाद्यत्वासम्भ
वादेते दिशो लिङ्गभूताः, एतस्या एकत्वेऽपि प्राच्यादिभेदेन नानात्वं कार्यविशेषाव्यवस्थितम् , प्रयोगश्चात्र यदेतत् पूर्वापराविज्ञानं तन्मूर्तद्रव्यव्यतिरिक्तपदार्थनिबन्धनम् , तत्प्रत्यय. विलक्षणत्वात् सुखादिज्ञानवदिति, आकाशवदेवास्य नित्यत्वादिधर्मा इति, तदपि न सम्यक् ,
सामान्येन साधने सिद्धसाध्यताया विशेषसाधने हेतोरन्वयाद्यसिद्धेः प्रतिज्ञाया अनुमान25 बाधितत्वस्य दुरित्वात् , तथाहि पूर्वापरोत्पन्नपदार्थविषयपूर्वापरशब्दसङ्केतवशोद्भूतसंस्कार
निबन्धनत्वात् प्रकृतप्रत्ययस्य कारणमात्रे साध्ये कथं न सिद्धसाध्यता, विशेषे च कथं नान्वयासिद्धिः, अनुमानबाधा च पूर्ववद्भावनीया, अत एव नेतरेतराश्रयदोषोऽपि पूर्वपक्षोदितः, विशिष्टपदार्थसङ्केतप्रभवत्वादस्य प्रत्ययस्य । किञ्च निरंशकदि कालाख्यपदार्थनिमित्तत्वं परापरादिप्रत्ययस्य साधयितुमभ्युपगतम् , तच्चायुक्तम् , स्वाकारानुकारिप्रत्ययजनकस्य तद्विष
"Aho Shrutgyanam"

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420