Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सोपानम् ]
कणादोक्तशेयनिरसनम् । यत्वात् , निरंशस्य च पौर्वापर्यादिदिग्विभागाभावतस्तथाभूतप्रत्ययोत्पादकत्वासम्भवात् , तथाभूतप्रत्ययाद्विपरीतार्थसिद्धेरिष्टविपर्ययसाधनाद्विरुद्धश्चैवं हेतुः स्यात् , अथ बाह्याध्यात्मिकभावपौर्वापर्यनिबन्धनस्य दिकालयोः पौर्वापर्यव्यपदेशस्य भावान्न हेतोर्विरुद्धता, न, तथा. सति दिक्कालकल्पनावैयात् , तत्साध्याभिमतकार्यस्य बाह्याध्यात्मिकैः सम्बन्धिभिरेव निर्वर्तितत्वात् , तथाहि दिक् पूर्वापरादिव्यवस्थाहेतुरिष्यते कालश्च पूर्वापरक्षणलवनिमेषक- 5 लामुहूर्तप्रहरदिवसाहोरात्रपक्षमासर्वयनसंवत्सरादिप्रत्ययप्रसवनिमित्तोऽभ्युपगतः, अयं च स्वरूपभेदः स्वात्मनि तयोः समस्तोऽप्यसम्भवी, तत्सम्बन्धिषु पुनर्भावेषु विद्यमानस्तत्र प्रत्ययहेतुरिति व्यर्था तत्प्रकल्पना ! अथ तत्सम्बन्धिष्वयं भेदोऽपरक्रियादिभेदनिमित्तस्तर्हि तत्रा. प्येवमित्यनवस्थाप्रसक्तिः, अथ पदार्थेषु पूर्वापरभेदः कालनिमित्तः, ननु कालेऽप्यसौ न स्वत इत्यपरकालनिमित्तो यद्यभ्युपगम्यते तदाऽनवस्था। अथ पदार्थभेदनिमित्तः तदेतरेतराश्रयत्व. 10 प्रसङ्गः, अथ तत्र स्वत एवायं भेदः, पदार्थेष्वपि स्वत एवायं किं नाभ्युपगम्यते ततश्च पुनरपि दिक्कालप्रकल्पनं व्यर्थमिति ! विभुत्वादिधर्मोपेतमात्मद्रव्यं पूर्वमेव प्रतिषिद्धम् । मनोद्रव्यस्य तु युगपज्ज्ञानानुत्पत्तिर्लिङ्गमुक्तम् , तत्रापि कारणमात्रे साध्ये चक्षुरादिभिन्नमनस्कारादेः कारणत्वाभ्युपगमेन सिद्धसाध्यताः, नित्यैकमनःसाधनेऽनन्वयदोषः, प्रतिज्ञाया अनुमानबाधा, इष्टविपर्ययसाधनात् विरुद्धश्च हेतुरिति दोषाः पूर्ववद्वाच्या:, चक्षुरादिव्यतिरिक्तानित्य- 15 कारणसापेक्षत्वस्य साधनाद्विरुद्धता प्रकटैव, अन्यथा नित्यकारणत्वे चेतसामविकलकारण. स्वाकमोत्पत्तिविरुद्धैव भवेत् , तस्मान्न पृथिव्यादिद्रव्यनवकस्य प्रमाणतः सिद्धिः । द्रव्याभा. वादेव तदाश्रितत्वेनाभ्युपगता गुणादिविशेषपर्यन्ता असन्त एव, आश्रयाभावे तदाश्रितानां तत्परतंत्रतयाऽवस्थानासम्भवात् , ततो द्रव्यनिषेधादेवाशेषपदार्थ निषेधसिद्धावपि विशेषतो गुणादिप्रतिषेधः क्रियते, परदर्शनस्य सर्वथाऽयुक्तत्वप्रदर्शनावश्यकत्वात् । तत्र रूपरसगन्ध. 20 स्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्ने हशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः, तत्र रूपं चक्षुह्यं पृथिव्युदकज्वलनवृत्ति, रसो रसनेन्द्रियग्राह्यः पृथिव्युदकवृत्तिः, गन्धो घ्राणग्राह्यः पृथिवीवृत्तिः, स्पर्शस्त्वगिन्द्रियग्राह्यः पृथिव्युदकज्वलनपवनवृत्तिरिति तन्न, यतः महति द्रव्ये यद्येकमेवानवयवं नीलादीष्यते तदा सूक्ष्मेणापि कुश्चिका दिविवरवर्तिना प्रदीपाद्यालोकेनापवरकादिस्थितपृथुतरघटादिद्रव्यसमवेतस्य नीलादिरूपस्याभिव्यक्ती सकलस्यैव यावद्र्व्यवर्तिनोरभिव्यक्तिरुपलब्धिश्च प्राप्नोति निरवयवत्वात् , न टेकस्या अवयवाः सन्ति येनैकदेशाभिव्यक्तिर्भवेत् । एवं गन्धरसस्पर्शानामपि तदाधारैकदेशस्थानामभिव्यक्ती यावद्रव्यभाविनामुपलब्धिप्रसङ्गः। अथ भवत्येव सकलस्य नीलादेरुपलब्धिरिति चेन्न तदा हि रन्ध्रालोकेन नीलादेरणुशो भेदेऽङ्गी.
"Aho Shrutgyanam"

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420