Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 332
________________ सम्मतितस्वसोपाने [विचम् एतदेव दृष्टान्तद्वारेण समर्थयति--- कायमणवयणकिरियारूवाहगई विसेसओ वावि । संजोयभेयओ जाणणाय दवियस्स उप्पाओ ॥ ३९ ।। कायमनोवचनक्रियारूपादिगतिविशेषा वापि । संयोगभेदतो ज्ञातव्याश्च द्रव्यस्योत्पादाः ॥ छाया ॥ कायेति, यदैवानन्तप्रदेशिकाहारभावपरिणतपुद्गलोपयोगोपजातरसरुधिरादिपरिणतिवशाविर्भूतशिरोऽङ्गुल्याद्यङ्गोपाङ्गभावपरिणतस्थूलसूक्ष्मसूक्ष्मतरादिभेदभिन्नावयवात्मकस्य कायस्योत्पत्तिस्तदेवानन्तानन्तपरमाणूपचितमनोवर्गणापरिणति प्रतिलभ्य मनउत्पादोऽपि, तदैव वचनस्यापि कायोत्सृष्टतरवर्गणोत्पत्तिप्रतिलब्धवृत्तिरुत्पादः, तदैव च कायात्मनोरन्योन्यानुप्र10 वेशाद्विषमीकृतासंख्यातात्मप्रदेशे कायक्रियोत्पत्तिः, तदैव च रूपादीनामपि प्रतिक्षणोत्पत्तिवि नश्वराणामुत्पत्तिः, तदैव च मिथ्यात्वाविरतिप्रमादकषायादिपरिणतिसमुत्पादितकर्मबन्धनिमित्ताऽऽगामिगतिविशेषाणामप्युत्पत्तिः, तदैव चोत्सज्यमानोपादीयमानानन्तानन्तपरमाण्यापादिततत्प्रमाणसंयोगविभागानामुत्पत्तिः । यद्वा यदैव शरीरादेव्यस्योत्पत्तिस्तदेव त्रैलो क्यान्तर्गतसमस्तद्रव्यैः सह साक्षात् पारम्पर्येण वा सम्बन्धानामुत्पत्तिः सर्वद्रव्यव्याप्तिव्यव. 15 स्थिताकाशधर्माधर्मादिद्रव्यसम्बन्धात् , तदैव च भाविस्वपयोयपरज्ञानविषयत्वादीनाश्चोत्पाद. नशक्तीनामप्युत्पादः शिरोग्रीवाचञ्चुनेत्रपिच्छोदरचरणाद्यनेकावयवान्तर्भावकमयूराण्डकरसशक्तीनामिव, अन्यथा तत्र तेषामुत्तरकालमप्यनुत्पत्तिप्रसङ्गात् । उत्पादविनाशस्थित्यात्मकाश्च प्रतिक्षणं भावाः शीतोष्णसम्पर्कादिवशादवान्तरसूक्ष्मतरतमादिभेदेन तथैव स्वपरापेक्षया युगपत् क्रमेण चोपलब्धेः, न च तरतमादिभेदेन नवपुराणतया क्रमेणोपलब्धिः प्रतिक्षणं 20 तथोत्पत्तिमन्तरेण सम्भवति । न चास्मदाद्यध्यक्षं निरवशेषधर्मात्मकवस्तुपाहकम् , येना नन्तधर्माणामेकदा वस्तुन्यप्रतिपत्तेरभाव इत्युच्यते, अनुमानतः प्रतिक्षणमनन्तधर्मात्मकस्य तस्य प्रदर्शितन्यायेन प्रतिपत्तेः, सकलत्रैलोक्यव्यावृत्तस्य च वस्तुनोऽध्यक्षेण ग्रहणे तव्यावृ. तीनां पारमार्थिकतद्धर्मरूपतया कथं नानन्तधर्माणां वस्तुन्यभ्यक्षेण ग्रहणम् , अन्यथा तस्य तयावृत्तताऽयोगात् ।। ३९ ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितस्वसोपाने उत्पादादि विशेषनिरूपणं नाम त्रिंशं सोपानम् ।। 25 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420