Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सम्मतित स्वसोपाने
[ एकोनाशम्
3
प्रत्युत्पन्नमिति, प्रत्युत्पन्नं भावं वस्तुनो वर्तमानपरिणामं विगतभविष्यद्भयां पर्याया भ्यां यत्समानरूपतया नयति- प्रतिपादयति वचः तत्प्रतीत्यवचनं समीक्षितार्थवचनं सर्वज्ञवचनमित्यर्थः अन्यच्चानाप्तत्रचनम् । ननु वर्त्तमानपर्यायो यदि पूर्वमपि स्यात् तर्हि कारकव्यापारी व्यर्थः क्रियागुणव्यपदेशानाञ्च प्रागप्युपलम्भः स्यात्, तथोत्तरकालमपि यदि 15 भवेत्तदा विनाशहेतुव्यापारो व्यर्थः उपलब्ध्यादिश्च भवेत् तस्माद्यदैवोपलम्भादिकार्यकृत् तत्तदैव, न प्राकू न वा पश्चात्, अर्थक्रियालक्षणसच्चविरहे च वस्तुनोऽभावादिति, मैवम्, प्रामसत्वे तस्यादलस्योत्पत्त्ययोगात्, न चात्मादिद्रव्यं विज्ञानादिपर्यायोत्पत्तौ दलम्, तस्य freeनत्वात् न च निष्पन्नस्यैव पुनर्निष्पत्तिः, अनवस्थाप्रसङ्गात् । न च तत्र विद्यमान एव ज्ञानादिकार्योत्पत्तिः, तत्रेति सम्बन्धाभावतो व्यपदेशाभावप्रसङ्गात् । समवायसम्बन्ध10 कल्पनायां तस्य सर्वत्राविशेषात्तद्वदाकाशादावपि तत्स्यात् । अथात्मादिद्रव्यमेव तेनाकारेणोत्पद्यते इति नादलोत्पत्तिः कार्यस्य, सत्यम्, भवत्वेवमुत्पत्तिः, किन्त्वात्मद्रव्यं पूर्वमध्यासीत्, पश्चादपि भविष्यति, तत्सर्वावस्थासु तादात्म्यप्रतीतेः, अन्यथा पूर्वोत्तरावस्थयोः तत्प्रतिभासो न स्यात्, न चायमेकत्वप्रतिभासो भ्रान्तः, बाधकाभावे भ्रान्त्यसिद्धेः, म चार्थक्रियाविरोधो नित्यत्वे बाधकः, अनित्यत्व एव तस्य बाधकत्वेन प्रतिपादनात् । उत्पाद15 विनाशयोरपि तत्र प्रतिपत्तौ न वैकान्ततो नित्यत्वमेव, परिणामनित्यतया तस्य नित्यत्वात्, अन्यथा खरविषाणवत्तत्याभावप्रसङ्गात् । न चैवं तस्य विकारित्वप्रसङ्गो दोषाय, अभीष्ट - स्वात् । न च नित्यत्वविरोधः, तथैव तत्तत्वप्रतीतेः, न चेयं भ्रान्तिः बाधकाभावात् । अथ ज्ञानपर्यायादात्मनो व्यतिरेके भेदेनोपलम्भः स्यात्, अव्यतिरेके पर्यायमात्रं द्रव्यमात्रं वा भवेत्, उभयपक्षश्च विरुद्धः, अनुभयपक्षस्तु अन्योऽन्यव्यवच्छेदरूपाणामेकनिषेधे20 नापरविधानादसङ्गतः, मैवम्, व्यतिरेकाव्यतिरेकपक्षस्याभ्युपगमात् । न च व्यतिरेक पक्षोक्तस्तत्पृथगुपलब्धिप्रसङ्गो दोषः, एकज्ञानव्यतिरेकेण ज्ञानान्तरेऽपि तस्य प्रतीतिरेकोपलम्भस्य सद्भावात्, अव्यतिरेकोऽपि ज्ञानात्मकत्वेन तस्य प्रतीतेः । न च व्यतिरेकाव्यतिरेकयोरन्योऽन्यपरिहारेणावस्थानाद्विरोधः, अबाधितप्रमाणविषयीकृते वस्तुतत्त्वे विरोधासम्भवात्, अन्यथा संशयज्ञानस्यैकानेकरूपस्य वैशेषिकेण, ग्राह्यग्राहकसंवित्तिरूपस्य बुद्ध्यात्मनश्चैकानेकस्वभावस्य सौगतेन कथं प्रतिपादनमुपपत्तिमद्भवेद्यदि प्रमाणप्रतिपन्ने वस्तुतस्त्वे विरोधः सङ्गच्छेत, एवञ्च वर्तमानपर्यायस्यान्वयिद्रव्यद्वारेण त्रिकालास्तित्वप्रतिपादकं प्रतीत्यवचनमिति सिद्धम् । परमाण्वारम्भकद्रव्यात् कार्यद्रव्यं द्वणुकादि द्रव्यान्तरं वैशेषिकाभिप्रायतः, तेन निःसृतं सम्बद्धं कारणं परमाण्वादि यत्
25
१ असंबद्धस्य ।
: २५८ :
"Aho Shrutgyanam"
"

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420