Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सोपानम् ]
सामान्यविशेषात्मकत्वस्थापनम् ।
: २५९ :
प्रतिपादयति तदपि प्रतीत्यवचनम् । तथाहि अणुकरूपतया परमाणवः प्रादुर्भता व्यणु. कतया प्रच्युताः परमाणुरूपतया अविचलितस्वरूपा अभ्युपगन्तव्याः, अन्यथा तद्रूपतयानुत्पादे प्राक्तनरूपताऽपगमो न स्यात् , तदनपगमे च नोत्तररूपतयोत्पत्तिस्तदवस्थावत् । परमाणुरूपतयाऽपि बिनाशोत्पत्यभ्युपगमे पूर्वोत्तरावस्थयोनिराधारविगमप्रादुर्भावप्रसक्तिः । न च पूर्वोत्तरावस्थाविनाशप्रादुर्भावाभ्यां न कारणविनाशप्रादुर्भावाविति वक्तव्यम्, 5 ततस्तस्यैकान्ततो हिमवद्विन्ध्ययोरिव भेदप्रसक्तेः । न च कारणाश्रितस्य कार्यद्रव्यस्योत्पत्ते. नयं दोषः, तयोर्युतसिद्धितः कुण्डबदरवत् पृथगुपलब्धिप्रसङ्गात् , अयुतसिद्ध्यङ्गीकारे कार्योत्पत्तौ कारणस्याप्युत्पत्तिः स्यात्, अन्यथाऽयुतसिछ्यसम्भवात् , न चायुताश्रयसमवायित्वमयुतसिद्धिः, समवायनिषेधात् । न चायुतसिद्धित एव समवायसिद्धिः, अन्योन्याश्रयात्, न च समवायस्याध्यक्षतः सिद्धिः, तन्त्वात्मकपटप्रतिभासमन्तरेणापरसमवायस्या- 10 ध्यक्षप्रतिपत्तावप्रतिपत्तेः । तस्मात्तथाभूतवस्तुप्रतिपादकमेवाऽऽतवचनम , एकान्तप्रतिपादकन्तु नाप्तवचनमिति ॥ १०॥
ननु प्रत्युत्पन्नपर्यायस्य स्वकालवदतीतानागतकालयोः सत्त्वेऽतीनानागतकालयोर्वर्तमानकालतापत्तिः, अन्यथा तद्रूपतया तयोस्तत्सत्त्वासम्भवात् , त्रैकाल्यायोगात् तस्य; तद्वि. शिष्टतानुपपत्तेस्तथाभूतार्थप्रतिपादकं वचनमप्रतीत्यवचनमेवेत्यत्राह
दव्वं जहा परिणयं तहेव अत्थित्ति तम्मि समयम्मि। विगय भविस्सेहिं उ पजएहिं भयणा विभयणा व ॥ १॥
द्रव्यं यथा परिणतं तथैवास्तीति तस्मिन् समये ।
विगतभविष्यद्भिस्तु पर्याय जना विभजना वा ॥ छाया ॥ द्रव्यमिति, चेतनाचेतनं द्रव्यं तदाकारार्थग्रहणरूपतया घटादिरूपतया वा यथा परिणतं 20 वर्तमानसमये तत्तथैवास्ति विगतभविष्यद्भिस्तु पर्यायैर्भजना कथश्चित्तैस्तस्यैकत्वम्, विभ. जना-कथञ्चिन्नानात्वं वा शब्दस्य कथश्चिदर्थत्वात् । ततः प्रत्युत्पन्नपर्यायस्य विगतभविष्यद्वयां न सर्वथै कत्वमिति कथं तत्प्रतिपादकवचनस्याप्रतीत्यवचनतेति भावः ॥ १ ॥ ननु घटादेरर्थस्य कैः पर्यायैरस्तित्वमनस्तित्वं वेत्यत्राह
परपजवेहिं असरिसगमेहिं णियमेण णिञ्चमवि नस्थि । सरिसेहिं पि वंजणओ अत्थि ण पुणत्थपज्जाये ॥ २ ॥ परपर्यायैरसदृशगमैनियमेन नित्यमपि नास्ति । सदृशैरपि व्यञ्जनतोऽस्ति न पुनरर्थपर्याथैः ॥ छाया ॥
15
"Aho Shrutgyanam"

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420