Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 319
________________ 10 सोपानम् । सामान्यविशेषात्मकत्वस्थापनम् । यदि मूतः न तर्हि परमाणवो भवन्ति, मूर्तिमद्रूपाद्याधारत्वात् , अनेकप्रदेशिकस्कन्धद्रव्यवत् , अथामूर्ताः, अग्रहणं तेषां, अमूर्त्तत्वादाकाशवत् , ततो द्रव्यगुणयोः कथञ्चिद्भेदाभेदावभ्युपगमनीयौ, अन्यथोक्तदोषप्रसक्तेः । तथा हि द्रव्यगुणयोः कथञ्चिद्भेदः यथाक्रममेकानेकप्रत्ययावसेयत्वात् , कथञ्चिदभेदोऽपि रूपाद्यात्मना द्रव्यस्वरूपस्य रूपादीनाञ्च द्रव्यात्मकतया प्रतीतेः, अन्यथा तदभावापत्तेः ।। २१ ।। तत: सीसमईविप्फारणमेत्तत्थोऽयं को समुल्लायो । इहरा कहामुहं चेव पत्थि एवं ससमयम्मि ॥ २२ ॥ शिष्यमतिविस्फारणमात्रार्थोऽयं कृतः समुल्लापा । इतरथा कथामुखमेव नास्ति एवं स्वसमये || छाया ॥ शिष्येति, शिष्यबुद्धिविकासनमात्रार्थोऽयं कृतः प्रबन्धः, इतरथा कथैवैषा नास्ति स्वसिद्धान्ते, किमेते गुणा गुणिनो भिन्ना आहोस्विदभिन्ना इति, अनेकान्तात्मकत्वात्सकल. वस्तुनः ॥ २२ ॥ एवंरूपे च वस्तुतत्त्वेऽन्यथारूपं तत्प्रतिपादयन्तो मिथ्यावादिन एवेत्याह ण वि अस्थि अण्णवादोण वि तव्वाओ जिणोवएसम्मि। 15 तं चेव य मण्णंता अवमण्णंता ण याति ॥ २३ ॥ . नाप्यस्त्यन्यवादो नापि तद्वादो जिनोपदेशे। तदेव च मन्यमाना अवमन्यमाना न जानन्ति ॥ छाया ॥ नेति, गुणगुणिनोरन्यवादो नैवास्ति नाप्यनन्यवादो जिनोपदेशे द्वादशाङ्गे प्रवचने, सर्वत्र कथश्चिदित्याश्रयणात् , तदेव अन्यदेवेति वा मन्यमानाः स्वमननीयमेवावमन्यमाना 20 वादिनोऽभ्युपगतविषयावज्ञाविधायित्वादज्ञा भवन्ति, अभ्युपगमनीयवस्त्वस्तित्वप्रतिपादकोपायनिमित्तापरिज्ञानान्मृषावादिवदिति तात्पर्याथः । ततोऽनेकान्तवाद एव व्यवस्थितः ॥२३॥ ___ ननु सर्वत्राने कान्त इति नियमेऽनेकान्तेऽप्यनेकान्तादेकान्तप्रसक्तिः, अथ न तत्रानेकान्तस्तदाऽव्यापकोऽनेकान्तवाद इत्यत्राहभयणा वि हु भइयव्वा जह भयणा भयइ सव्वदव्वाई। 25 एवं भयणाणियमो वि होइ समयाविरोहेण ॥ २४ ॥ भजनापि खलु भक्तव्या यथा भजना भजते सर्वद्रव्याणि । एवं भजनानियमोऽपि भवति समयाविरोधेन ॥ छाया ॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420