Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
सम्मतितस्वसोपाने
[ अष्टाविंशम् केवलज्ञानस्य कथञ्चिदात्माव्यतिरेकादात्मनो वा केवलज्ञानाव्यतिरेकात् कथञ्चिदेकत्वं तयोरित्याह
संखेजमसंखेज़ अणंतकप्पं च केवलं जाणं । तह रागदोसमोहा अण्णे वि य जीवपज्जाया ॥ ९७ ॥ संख्येयमसंख्येयमनन्तकल्पञ्च केवलं ज्ञानम् ।
तथा रागद्वेषमोहा अन्येऽपि च जीवपर्यायाः ।। छाया ॥ . संख्येयमिति, आत्मन एकत्वात् कथञ्चित्तदव्यतिरिक्त केवलमप्येकं केवलस्य वा ज्ञानदर्शनरूपतया द्विरूपत्वात्तदव्यतिरिक्त आत्मापि द्विरूपः, असंख्येयप्रदेशात्मकत्वादात्मनः
केवलमप्यसंख्येयम् , अनन्तार्थविषयतया केवलस्यानन्तत्वादात्माऽप्यनन्तः। एवं रागद्वेषमोहा 10 अन्येऽपि जीवपर्यायाश्छद्मस्थावस्थाभाविनः संख्येयासंख्येयानन्तप्रकाराः, आलम्ब्यभेदात्त
दात्मकत्वात्संसार्यात्मापि तद्वत्तथैव स्यात् , रागादीनाश्चैकाद्यनन्तभेदत्वमात्मपर्यायत्वात् , यो ह्यात्मपर्यायः स एकाद्यनन्तभेदो यथा केवलावबोधस्तथा च रागादय इति स्थित्युत्पत्तिनिरोधात्मकत्वमहत्यपि सिद्धमिति ॥ ९७ ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मति तत्त्वसोपानस्य सर्वज्ञोप
योगविचारात्मकमष्टाविंशं सोपानम् ॥
15
सामान्यविशेषात्मकत्वस्थापनम् । अथ ज्ञानदर्शनयोरिव सामान्यविशेषयोरपि परस्पराविनिर्मागरूपतामाह---
सामण्णम्मि विसेसो विसेसपक्खे य वयणविणिवेसो। दवपरिणाममण्णं दाएइ तयं च णियमेह ।। ९८ ॥
सामान्ये विशेषो विशेषपक्षे च वचनविनिवेशः ।
द्रव्यपरिणाममन्यं दर्शयति तकं च नियमयति ॥ छाया ॥ ___ सामान्य इति, अस्तीत्येतस्मिन् सामान्ये द्रव्यमित्ययं विशेषः, तथा विशेषपक्षे च घटादौ नामनामवतोरभेदाद्वचनस्य सत्तासामान्यस्य विनिवेशः प्रदर्शनम् । सत्तास्यस्य द्रव्यस्य पृथिव्याख्यं परिणामं सत्तारूपापरित्यागेनैव वृत्तमन्यं दर्शयति, विशेषाभावे सामा
"Aho Shrutgyanam"

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420