Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani
View full book text
________________
श्रीपामम् ]
प्रत्यक्षलक्षणपरीक्षा |
: २०१ :
विकलमर्थमवगच्छति तमन्तरेण च न वाक्यस्मृतिः, ताञ्चान्तरेण न वानुषक्तार्थ दर्शनमित्यर्थदर्शनाभावो भवेत्, ततोऽर्थदर्शनान्निर्विकल्पकमेव तदभ्युपगन्तव्यम् । यदि च वाक्संसप्रार्थस्यैव ग्रहणं तदाऽगृहीतसङ्केतस्य बालकस्य तद्ग्रहणं न भवेत् । ततोऽध्यक्षमर्थ साक्षात्करणान्न वाग्योजनामुपस्पृशतीति रूपमात्र साक्षात्कारिनयनसंवेदनं निर्विकल्पकमेव, तदर्शनोपजनितन्तु विकल्पज्ञानं वचनपरीतार्थाध्यवसाय स्वभावं भिन्नमेवेत्यविकल्पकमध्यक्षं सिद्धम् | 5 अत्र यद्यपि वाचो नयनजप्रतिपत्त्यविषयत्वान्न तद्विशिष्टार्थदर्शन मध्यक्षं तथापि द्रव्यादेर्नयनादिविषयत्वात्तद्विशिष्टार्थाध्यक्ष प्रतिपत्तिः सविकल्पिका भविष्यति, तथाहि नियतदेशादितया वस्तु परिदृश्यमानं व्यवहारोपयोगि, अन्यथा तदसम्भवात्, देशादिसंसर्ग रहितस्य च तस्य कदाचिदप्यननुभवात् यच्च देशादिविशिष्टतया नामोल्लेखाभावेऽपि वस्तु संगृह्णाति तत्सविकल्पकम्, विशेष्यविशेषणभावेन हि प्रतीतिर्विकल्पना, देशादयश्च नीलादिवत्तदवच्छे- 10 दका दर्शने प्रतिभान्तीति न तत्र शब्दसंयोजनापक्षभावी दोष इति नैयायिका वदन्ति तदपि न सम्यक, अध्यक्षस्य पुरोवर्त्तिनीलादेरवभासन एव सामर्थ्यात्, न तु तदवष्टब्धभूतलादेरपि, अवष्टब्धस्य शुद्धस्यैव प्रतिभासनाच्च न विशेष्यविशेषणभावग्रहणम् । दर्शने हि रूपमालोकश्च स्वस्वरूपव्यवस्थितं द्वितयमाभाति न तु तद्व्यतिरिक्तं कालदिगादिकमिति कथमप्रतिभासमानं तद्विशेषणं भवति, सर्वत्र तद्भावप्रसक्तेः, यत्रापि स्थिरावेयदर्शनादधस्तादा- 15 धारमनुमिन्वन्ति तत्रापि नानुमानावसेयमधिकरणमिन्द्रियविज्ञानविषयविशेषणम्, नापि तदवसायोऽअबुद्धेः स्वरूपमिति न विशेषणविशिष्टप्रतिपत्तिरक्षबुद्धि: । किन किं समानकालयोर्वा भावयोर्विशेष्यविशेषणभाव मध्यक्षबुद्धिरवभासयति भिन्नकालयोर्वा, तत्र यदि भिन्नकालयोर्न तर्हि युगपत्तयोस्तत्राप्रतिभासनाद्विशेष्यविशेषणभावावगमः, यदा हि पूर्वं स्वादिकमवभाति न तदा स्वाम्यादिकम्, यदा च स्वाम्यादिकं न तदा स्वादिकमित्यसन्नि - 20 धानात्कथं तद्विशिष्टतयाऽऽध्यक्षेण तस्य ग्रहणम्, चक्षुर्व्यापारे सति हि पुरोवस्थितश्चैत्र एव परिस्फुटमाभातीति तन्मात्रग्रहणान्न तद्विशिष्टत्वप्रतीतिः । न चासन्निहितमपि विशेषणं स्मरणसन्निधापितमध्यबुद्धिरधिगच्छति, स्मरणात् प्रागिव तदुत्तरकालमपि विशेषणासन्निधेस्तुल्यत्वान्न तत्र तदाप्यक्षबुद्धिप्रवृत्तिरित्यपास्त विशेषणस्यार्थस्य साक्षात्करणं युक्तियुक्तम् । नापि तुल्यकालयोर्भावयोर्विशेषणविशेष्यभाव मध्यक्ष मधिगन्तुं समर्थं तस्यानवस्थिते:, अविशिष्टे हि 20
१. समीपवर्त्तिनं निजांशव्यापिनं कालान्तरस्थायिनं स्थगितप्रतिक्षणपरिणाममलक्ष्यमाणपरमाणुपरिमाणं वस्त्वन्तरैः सह सदृशविसदृशाकारं कुम्भादिकं शब्दसंस्पर्शरहितमपि भावमवभासयन्तीति कृत्वा सविकल्पकमित्यभिधीयते, एवमध्यक्षविषयीकृत एव वस्तुनि व्यवहाराः संज्ञासंज्ञिसम्बन्धग्रहणादयस्तत्त्ववृत्त्यैव घटन्ते नान्यथा ॥
२६
"Aho Shrutgyanam"

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420