Book Title: Sammatitattvasopanam
Author(s): Labdhisuri
Publisher: Labdhisuriji Jain Granthamala Chhani

View full book text
Previous | Next

Page 252
________________ सम्मतितस्वसोपाने पञ्चविंशम् स्ति तस्य वक्तमुखदेशेऽवभासनात्. अतोऽसन्निधानान्न वाक्संस्पर्शवती अक्षमतिः । न च वाचः पदार्थस्वरूपता, तत्त्वेन प्रतिभासनात्, पुरः शब्दाकारविविकस्य स्तम्भादेरथेविविक्ततया श्रोत्रज्ञाने शब्दस्य च प्रतिभासनकरूपत्वासम्भवात् । असन्निहिताया अपि वाचः प्रतिभासे सकलव्यवहितभावपरम्पराप्रतिभासः स्यात्, वाचोऽर्थसन्निधानेऽपि च 5 लोचनमतौ तत्प्रतिभासेऽपि वाचोऽप्रतिभासान्न तद्विषयत्वम् । यो हि यदविषयः स सन्निहितोऽपि न तत्र प्रतिभाति, यथाऽऽम्ररूपपति पत्तौ तद्रसः, अविषयश्च लोचनमतेः शब्द इति । नयनमतिरपि स्वविषयमेवावभासयति नेन्द्रियान्तरविषयं सन्निहितमपि, यथा रसनसमुद्भवा मधुरादिमतिमधुरादिकमेव न परिमलादिकम् , अन्यथा लोचनबुद्ध्यैव सर्वे न्द्रियविषयप्रतिभासे इन्द्रियान्तरकल्पनावैयध्यं स्यात् , तस्मात्सकलमक्ष वेदनं वाचकविकलं 10 स्वविषयमेवावलोकयतीति निर्विकल्पकम् । लोचनव्यापारानुसारिणी दृग् वर्तमान रूपमात्र विशदतयाऽवभासयति विकल्पस्तु शब्दस्मरणप्रभवोऽसन्निहितां वायूपतामध्यवस्यतीति हेतुविषयभेदादर्शनविकल्पयोविभेदः, न चाक्षव्यापारादूपमिदमित्येकं संवेदनं शब्दपरिष्वक्तं रूपमधिगच्छदध्यवस्यति जन इति तयोरैक्य मिति वाच्यम् , रूपमिदमिति ज्ञानेन हि किं वापतापन्नपदार्थग्रहणं भिन्नवायूपताविशेषणविशिष्टपदार्थग्रहणं वा, न प्रथमः, वाप. तायां लोचनस्यासामर्थ्यात्तदनुसार्यक्षमतेरपि न तत्र प्रवृत्तेः, न द्वितीयः, तथापि नयनदृशः, स्वविषये शुद्ध एव पुरस्थे प्रवृत्तेन तु वाचि, तत्रावर्तमाना कथं तद्विशिष्टं स्वविषयमवभासयेत्, न हि विशेषणं भिन्नमनवभासयन्ती तद्विशिष्टतया विशेध्यमवभासयति दण्डाग्रहणे इब दण्डिनम् न च दृशि वाचोऽप्रतिभासनेऽपि स्मृतौ प्रतिभासनादर्थस्य विशेषणं भवति, भिन्नज्ञानग्राह्यस्यापि विशेषणत्वोपपत्तेरिति वाच्यम् , संविदन्तर• प्रतीतस्य स्वातन्त्र्येण प्रतिभासनात् तदनन्तरप्रतीयमानविशेषणत्वानुपपत्तेः । न ह्येककालमनेककालं वा शब्दस्वरूपं स्वतन्त्रतया स्वपाहिणि ज्ञाने प्रतिभासमान विशेषणभावं प्रतिपद्यते सर्वत्र तस्य तद्भावापत्तः । न च शब्दानुरक्तरूपाद्यध्यक्षमतिरुदेतीति शब्दो विशेषणं रूपादिविशेष्यमिति युक्तम् , यदि हि तदनुरक्तता तत्प्रतिभासलक्षणा तदा लोचनबुद्धौ शब्दाप्रतिभासनान्न तदनुरक्तता भवेत् , यदि च रूपादिदेशे शब्दवेदनं तदनुरक्तता तदा स्वज्ञाने 25 शब्दाऽप्रतिभासनेऽपि रूपादीनां प्रतिभासनात्तदनुरक्तताऽयोगः । न च शब्दानुषक्तरूपस्मृ. तिर्दृश्यतेऽतः प्राक् तद्रूपस्य तस्य दर्शनमुपेयत इति वाच्यम् , शब्दविविक्तमर्थरूपं प्रत्यक्षमधिगच्छति वाचकन्तु स्मृतिरुल्लिखतीति शब्दसंस्पर्शमध्यक्षनानुभवतीति निर्विकल्पकमासक्तम् , अन्यथा शब्दस्मरणासंभवादध्यक्षाभावो भवेत् । यदि हि वाक्संस्पृष्टस्य सकलार्थस्य संवेदनं तथासत्यर्थदर्शने तद्वाक्यस्मृतिस्तत्र च तत्परिकरितार्थदर्शनम्, न च कश्चिद् वाक्संस्पर्श 20 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420