Book Title: Sahrdayaloka Part 01
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 378
________________ 352 SAHṚDAYALOKA sa vibhaktiyuktaḥ, prayoga-yogyaḥ artha-samanvitaś-ca śabdaḥ śāstrīyo vyākaraṇaśāstránukūla iti kathyate. evam prathamam śabdo dvividhaḥ aśāstrīyaḥ śāstrīyaś ca, iti. tatra aśāstrīyaḥ sabdaḥ yatha'pi bhavatu, kimtu śāstrīyaḥ śabda eva sa bhavitum arhati yo vibhaktiyuktaḥ, prayogayogyaḥ, niścitártha-pratipādakaś ca bhavati. punaḥ bhūyaḥ rūḍhaḥ, yaugikaḥ, tābhyām bhinnaś ca iti rūḍha-yaugikatanmiśrās taiḥ prabhedaiḥ, bhedopabhedaiḥ tridhā tri-prakārako bhavati-rūḍhaḥ, yaugikaḥ, rūḍha-yaugikaś ca, iti. tatra prakṛti-pratyayártha-vicāram vinaiva kevalam samudāya-śaktyā arthapratipādakatvam rūḍhatvam. rūḍhiḥ prasiddhiḥ. evañca prasiddhya yaḥ śabdaḥ artha-viseṣam pratipadayati sa sabdaḥ rūḍha iti ucyate. yogad agato yaugikaḥ iti su-spastam. yogaḥ prakṛti-pratyayárthayoḥ sambandhaḥ sammiśraṇam iti, tasmād artha-pratipadakaḥ śabdaḥ yaugikaḥ. rūḍhena miśro yaugikaḥ, yaugikena miśro rūḍhaḥ, arthāt yaḥ rūḍhópi yaugikópi bhavati, prakṛti-pratyayártha-vicāram vinā, prakṛti-pratyayártha-vicārapūrvakam ca'pi ubhayártha-pratipadanam karoti, sa śabdo rūḍha-yaugika iti." The Paurṇamāsī (pp. 11, ibid) explains: sa sabdo rūḍho yaugiko yoga-rūḍha iti prabhedais tridha bhavati. tatra kevala-samudāya-śaktyā arthabodhakatvam rūḍhatvam. yathā ḍitthā”di. kevalāvayava-śaktyā artha-bodhakatvam yaugikatvam. yathā pācakā"di. samudayávayava-ubhayaśaktyā-arthabodhakatvam yogarūḍhatvam., yathā pankajā”di. rasagangadharakāraḥ eta eva śabdāḥ kevala-samudāyasakti, kevalaavayavaśakti-samudáyávayava-ubhaya-śakti-padaiḥ vyapadiśyate. Jayadeva goes for further sub-division. At Candra"loka I. 10, he states that avyakta-yoga, niryoga and yoga"bhāsa are the three sub-divisions of rūḍha-sabda. Words such as vṛkṣā"di, bhūvādi and maṇḍapā"di are the illustrations respectively. When avayavártha (i.e. yaugika artha) is a-sphuța i.e. not clear and when meaning is collected through samudayaśakti, that word is called 'a-vyakta-yoga' śabda. Say, 'vṛksa' is so called because it removes the sunshine - "vṛścati atapam iti vṛkṣaḥ". Here, the apprehension of the yaugikártha in the sense of 'atapa-nivāraṇa' or removal of sunshine does not take place everywhere, but we have apprehension in a general form of vṛkṣatva-jāti - or the generality only, though the 'avayavártha-pratīti' is not totally negated. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602