Book Title: Sahrdayaloka Part 01
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad
View full book text
________________
SAHṚDAYĀLOKA
viṣayatvam aśrūyamāṇa-padártha-tātparyeṣu 'visam bhunkshva' itya"divākyeṣu nisedhárthaviṣayeṣu pratīyate eva vakyárthe; na cátra vyañjakatvavādinā'pi väkyárthatvam neṣyate, tātparyād ananyatvad dhvaneḥ. tanna; svarthasya dvitīyakakṣyāyām aviśrantasya tṛtīyakakṣábhāvāt, saiva niṣedha-kakṣā tatra dvitiyakakṣā; vidhau kriyākāraka-samsargá-nupapatteḥ; prakaraṇāt pitari vaktari putrasya visabhakṣaṇa-niyogabhāvāt. rasavad-vākyeṣu ca vibhāva-pratipattilakṣaṇa-dvitiyakakṣāyām rasanavagamat. tad uktam -
apratistham aviśrantam
428
atrocyate
svarthe yat paratām idam,
vākyam vigāhate tatra nyāyyā tatpartásya sā. yatra tu svartha-viśrantam pratisthām tāvad āgatam, tat prasarpati tatra syāt sarvatra dhvaninā sthitiḥ.
Jain Education International
"vācyā prakaraṇádibhyo buddhisthā vā yathā kriyā, vākyārthaḥ kārakairyuktaḥ
sthāyibhāvas tathetaraiḥ."
yathā laukika-vākyeṣu śrūyamāṇakriyeṣu 'gām abhyaja' ityā"diṣu aśrūyamāṇakriyeṣu ca "dvāram dvāram", ityā"diṣu sva-śabdópādānāt prakaraṇā"divaśād' buddhisanniveśinī kriyéva kārakópacitā vākyárthaḥ, tatha kāvyeṣvapi sva-śabdopādānāt kvacit, "prityai navoḍhā priyā" ityevam ādau, kvacic ca prakaraṇā"di-vaśāt niyata-vihita-vibhāvā"dyavinābhāvād vā, sākṣād bhāvaka-cetasi viparivartamānaḥ ratyā"diḥ sthāyī sva-sva-vibhāvánubhāva-vyabhicāribhiḥ tat-tatśabdopanitaiḥ samskāra-paramparayā parām praudhim ānīyamānaḥ ratyā"divākyárthaḥ. na ca apadárthasya vakyárthatvam nástīti vācyam. kārya-paryavasayitvat tätparya-śakteḥ. tatha hi pauruṣeyam a-pauruṣeyam vākyam sarvam kāryaparam, a-tatparatve'nupādeyatvāt, unmattā"di-vākyavat. kāvyaśabdānām ca anvayavyatirekābhyām niratiśaya-sukhā"svāda-vyatirekeņa pratipādya-pratipadakayoḥ pravṛtti-viṣayayoḥ prayojanántaránupalabdheḥ svadódbhutir eva kāryatvena avadhāryate. tad udbhūtinimittatvam ca vibhāvā"di-samsṛstasya sthāyina eva avagamyate. ato vākyasya-abhidhānaśaktiḥ tena tena rasena ākṛṣyamāṇā tat-tat
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602