Book Title: Sahrdayaloka Part 01
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 558
________________ 532 SAHRDAYĀLOKA "sabdo'yam lāksaniko vyāpāro lakṣaṇā bhaved yasya, etallakṣaṇam asyāḥ sāmānyam laksyate pūrvam.” (Ekāvali II. 4) He proceeds, ‘mukhyárthā’nupapattau tadyoge rūdhito’thavā phalāt, anyo’rtho yadi laksyo bhavati tadā laksaņā’bhimatā.” (II. 5, ibid) “mukhyasya arthasya bādhaḥ, tena sambandhaḥ, prasiddhiḥ prayojanam vā laksanāyām upayujyate. tataś ca mukhyárthasya bādhe tenaiva sambandhe mukhyena arthena a-mukhyártho yal laksyate, sa āropitaḥ śabda-vyāpāraḥ, sántarārtha-nistho laksanā. tatra kuśala ity adau rūdhito laksanā, gangāyām ghosa ity adau tu prayojanāt. It may be noted that Vidyādhara uses the term “mukhyárthá-nupapattau” for 'mukhyārtha-bādha' which of course he mentions in his vștti. Again he resorts to the titles such as jahat-svārthā and a-jahat-svārtha and later observes that the same are termed laksana-laksanā and upādāna-laksanā. Vidyādhara observes (II. 6, 7, Ekāvalī) “sabdórpayati parártham yady ātmānam tadā jahat-svārthā” (II. 6a) ... iyam eva aprastutā’der alamkārasya bījam. iyam tu laksana-laksaneti parair abhidhīyate. 'sā viparītā yasyām laksayati padam sva-vācya-viparītam.” (II. 6B) iyam eva vyājastuter bijam. "siddhi nija-kriyāyāh kartum yasyām parasya śabdena, āksepaḥ kriyate'sāv ajahat-svārthā samākhyātā.” (II. 7) ... iyam eva samāsokty āder bījam. iyam punar upādāna-laksaneti matántare giyate... Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602