SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ 532 SAHRDAYĀLOKA "sabdo'yam lāksaniko vyāpāro lakṣaṇā bhaved yasya, etallakṣaṇam asyāḥ sāmānyam laksyate pūrvam.” (Ekāvali II. 4) He proceeds, ‘mukhyárthā’nupapattau tadyoge rūdhito’thavā phalāt, anyo’rtho yadi laksyo bhavati tadā laksaņā’bhimatā.” (II. 5, ibid) “mukhyasya arthasya bādhaḥ, tena sambandhaḥ, prasiddhiḥ prayojanam vā laksanāyām upayujyate. tataś ca mukhyárthasya bādhe tenaiva sambandhe mukhyena arthena a-mukhyártho yal laksyate, sa āropitaḥ śabda-vyāpāraḥ, sántarārtha-nistho laksanā. tatra kuśala ity adau rūdhito laksanā, gangāyām ghosa ity adau tu prayojanāt. It may be noted that Vidyādhara uses the term “mukhyárthá-nupapattau” for 'mukhyārtha-bādha' which of course he mentions in his vștti. Again he resorts to the titles such as jahat-svārthā and a-jahat-svārtha and later observes that the same are termed laksana-laksanā and upādāna-laksanā. Vidyādhara observes (II. 6, 7, Ekāvalī) “sabdórpayati parártham yady ātmānam tadā jahat-svārthā” (II. 6a) ... iyam eva aprastutā’der alamkārasya bījam. iyam tu laksana-laksaneti parair abhidhīyate. 'sā viparītā yasyām laksayati padam sva-vācya-viparītam.” (II. 6B) iyam eva vyājastuter bijam. "siddhi nija-kriyāyāh kartum yasyām parasya śabdena, āksepaḥ kriyate'sāv ajahat-svārthā samākhyātā.” (II. 7) ... iyam eva samāsokty āder bījam. iyam punar upādāna-laksaneti matántare giyate... Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy