Book Title: Sahrdayaloka Part 01
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 473
________________ “Tātparya” 447 It is clear that Vidyanātha, coming after Vidyadhara and of course Mammata, almost accepts the tenets of the dhvani-school, the kashmir tradition. Here, we will see his treatment of tātparyārtha and tātparyavrtti Kumāraswamin in his Ratnāpana observes : (pp. 32, ibid) nanu caturthe tātparyárthe jāgrati katham artha-traividhyoktir iti āśankya tasya trtiye antarbhāvah. ity āha. tātparyártha iti. atra vaktr-buddhi-sannidhāpito vākyávagamyo vākyártho rasā”dirūpas tacchabdena ucyate. tasmin parās tatparās tadāsaktāḥ tadvisayā iry arthaḥ. teşām bhāvas tātparyam. nanu abhidhitānām padárthānām arthábhidhāyinām vā padānām visistartha-pratyāyanaśaktis tātparyam iti matabhedena mīmāmsakā varņayanti. atas tanmate, 'devadatta gām āņaya' ity adau devadatta-kartěka-danda-karanaka-go-karmakā”nayana-rūpo višiştártha eva vangyatva-vidhuraḥ tātparyād avagatatvāt tātparyártha ity ucyate, katham asya vyangye antarbhāvaḥ, iti cet, satyam. na hi tavanmātre kavisamrambha-viśrāntih. kāvya-sabdānām anvayavyatirekābhyām pravrtti-nivrtti-visayabhūtasya pradhānasya prayojanāntarasya asambhavāt. kim tu tad artha-nyakkārena pratīyamāne sāmājikā”nandā"svādaphale rasā”dāv arthántare. ataḥ sa eva tātparyárthaḥ, tatpratyāyaka-padártha-śaktir eva tātparyam, kavisamaye..." After this Kumāraswaming tries to suggest that this special tātparya is neither abhidhā, nor laksanā and says - "ato vaksyamāņa-laksaņasya vyañjanasya eva idam nāmántara-karanam iti tad arthasya vyangyárthatvam eva." Now this is extending the original scope of tātparya. Kumāraswāmin himself says that in "devadatta, gām ānaya', the tātparya is what it is, because it is an expression of the ordinary worldly level. But in case of a poetic expression, the intention is higher and ends in rasa-experience. So, that should be taken as tātparya. But it is here exactly that Vidyānātha and Kumārasvāmin are mistaken. The thought currents of Abhidhā, Tātparya and Laksanā were inherited from shastric literature and the sanctity of any inherited thought-current had to be preserved. It is exactly this scientific approach which characterizes the thinking of Anandavardhana and Abhinavagupta. Any liberty with the original concept would be unscientific. It is exactly such an erroneous approach which is pointed out in Locana when Abhinavagupta observes at one place that, "yad āha, khadgalaksanam karomi ity uktvā ātāna-vitānā”tmā, prāvriyamānah, sakala-dehācchā”dakah sukumāras' citra-tantu-viracitah samvartana-vivartanasahisnur acchedakah Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602