Book Title: Sahrdayaloka Part 01
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 475
________________ "Tātparya" The Laksmi (pp. 67, ibid) on this passage reads - "ayam āśayaḥ "ghatam karoti" ity adau ghata-vṛtti-karmatánukūlā kṛtir ity artho bodhyate, tatra ca ghata-śabdasya kambu-grīvā"dirupa-ghato'rthaḥ, 'am'pratyayasya ca karmatā, vṛttitā tu na kasyápy arthaḥ, tat tadartham pratipādya viratāyā abhidhāyāḥ punar utthanásambhavat, tat-tat-śabdena punar vṛttitārūpo'rtho'padarthópi pratipadayitum śakyate. ato vṛttitä-rūpártha-bodhikā tātparyam nāma vṛttir avaśyam angīkaraṇīyā. iyam eva tātparya-vṛttir ādhunikaiḥ samsargamaryādā ucyate. abhihitánvayavādinām padair upasthitānām arthānām anvaya iti vādinām bhaṭṭa-mīmāmsakānām prācīna-naiyāyikānām ca matam..." Viśvanatha's position is clear and he mentions tātparya as a vākya-vṛtti in keeping with the second tradition that he has inherited. But he knows that Dhanika had tried to incorporate vyañjanā under tätparya, and so also a section of the Mimāmsakas who were dirgha-dirghatara-vyāpāravādins wanted to place vyañjanā under abhidhā. He controverts the views of both these prima facie views in his chapter on vyañjana-sthāpana. He does not care for Vidyadhara, it seems. But his arguments to distinguish tätparya from vyañjana are very interesting and they proceed as follows: 449 (S.D. V. pp. 296, 297, 298, Edn. ibid): yac ca kecid āhuḥ - 'so'yam īṣor iva dirgha-dirghataro 'bhidha-vyāpāraḥ' iti. yac ca dhanikena uktam "tātparyā-'vyatirekac ca vyañjakasya na dhvaniḥ, yāvat-kārya-prasārittvāt tātparyam, na tuladhṛtam." iti. tayor upari 'sabda-buddhi-karmaṇām viramya vyāpārábhāvaḥ' iti vādibhir eva pātanīyo dandah. evam ca lakṣaṇa'pyupāsyā ? dirgha-dirgha-abhidhā vyāpāreņa api tad artha-bodha-siddhiḥ. kim iti ca, 'brāhmaṇa putras te jātaḥ, kanyā te garbhiņi ity ādāv api harṣa-śokā"dīnām api na vācyatvam. yat punar 'pauruseyam a-pauruṣeyam ca vakyam sarvam eva kāryaparam, atatparatve anupadeyatvād unmatta-vākyavat. tataś ca kavya-śabdānām niratiśayasukhā"sväda-vyatirekeṇa pratipadya-pratipādakayoḥ pravṛttyaupayika-prayojanaanupalabdher niratiśaya-sukhā"svāda eva karyatvena avad haryate. 'yatparaḥ śabdaḥ sa sabdartha' iti nyāyāt' iti. Jain Education International - tatra-prastavyam; kim idam tātparatvam nāma ? tad arthatvam vā, tātparyavṛttyä tad-bodhakatvam vā ? ādye na vivādaḥ, vyangyatve'pi tad-arthatā-anapāyāt. For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602