Book Title: Sahrdayaloka Part 01
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 545
________________ 'Laksaņā' 519 Laksaņā upādāna laksana saropā sādhyavasāna gauni śuddha gauni suddha The Sampradāyaprakāśini of Śrī Vidyā Cakravartin has - “atha lakṣaṇópasamhāraḥ. 'laksaņā tena' iti vyavahitam bheda-dvayam smārayati, adya-bhedābhyām iti. upādāna-laksaņā, lakṣaṇa-lakṣaṇā gauna-säropā, gauna-sādhya-vasānā, śuddha-sāropā, śuddha-sādhyavasānā ca iti. lakṣaṇāpraghattako'yam asmābhir laghuțīkāyām vitatya vivecita iti tataḥ avadhāryaḥ. ihā’pi yathā yogam uktaḥ. Śrividyacakravarti also follows the lead of Sāhityacūdamaņi. He observes that he has discussed the topic of laksana in greater details in his 'laghutikā' but here also whatever is useful is discussed. The Vistārikā of Sri Vatsalañchana Bhattācārya has the following observation - nanu sāropādhyavasānayor gauna-śuddhatā ca, tāvad upādānādiyogenā’pi bhedántaram sambhavati, tat katham nódāhstam ityata āha-laksaņā tenéti. şadvidhā şadbhedāḥ, sāropādānādau upādānādyasaskarasya darśitatvāt. nanu gauņa-śuddhabhedena cāturvidhye katham sāļvidhyam ity āha-adyeti upādāna-laksanābhyām saha ityarthah-tayor eva adyatvāt. na ca rūdha-prayojane eva adye, tayor laksaņā-svarūpa-nirvāhakayor bhedatvábhāvāt. He seems to follow the traditional line taking sadvidhā as six-fold. This approach was set in vogue by Narahari Sarasvatitīrtha, Govinda Thakkura's explanation in the Kävyapradīpa is seen above while quoting from Prof. A. B. Gajendragadkar. Govinda in Pradīpa reads as - lakṣaṇā tena șaờvidhā. - upādāna-laksana-rūpaśuddha bhedābhyām saha. rüdhi-prayojanābhyām bhede sambhavatyapi na te vibhājakatvena ukte, kintu hetutvena, iti na tatkệto bhedaḥ ganitaḥ ata eva ca paścād 'vyangyatvena rahitā’ ityādinā tat-kstam bhedam darśayisyati. anyathā punarukti-prasangāt. evam ca yathokta-vyakhyānena şadvidhatve nirvyūdhe yat 'sadvidheti rūdhi-prayojanaupādāna-laksana-āropā-adhyavasānarūpaih sadbhih upādhibhih kalpitäh vidhāh Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602