Book Title: Sahrdayaloka Part 01
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 544
________________ 518 SAHĶDAYĀLOKA and sādhyavasāna are six basics which explain the expression sad-vidhā. Thus the base of classification is six-fold giving rise to sixteen varieties. Dipikā of Jayanta-Bhatta has the following - sadbhir upādhibhī rudhiprayojanópādāna-laksaņā-āropa-adhyavasānair vidhāḥ prakārāḥ kalpanīyā asyā iti sadvidhā. na tu sat-pakara prakarantara-sambhavasya pratipaditatvāt. bhidyate ābhyām iti bhedau, upādānalakṣaṇe rūdhi-prayojane-vā adyau bhedau, tābhyām prakstābhyām āropā'dhyavasānābhyam prathamam uktatvāt tābhyām ādyabhedābhyām saha iti grantha-samgatiḥ - Jayanta seems to follow Sridhara. He says that by sadvidhā it is not suggested that laksaņā is six-fold only - na tu sat-prakārā. But actually these six are the upādhis, the attributes, which are at the base of the classification of lakṣaṇā which are rūdhi, prayojana, upādāna, laksana, āropa and adhyavasāna. The Kävyaprakāśa - darpana of Viśvanātha has the following : esāñca sodaśānām lakṣaṇā bhedānām iha a-darsitāni udāharaṇāni mama Sahityadarpaņe avagantavyāni. - şadvidhā iti. - rūdhi - prayojana-upādāna-laksana-āropa-adhyavasānaiḥ sadbhir upādhibhir dvidhā uktā. şodaśaprakāra yasyāḥ sā șaļvidhā na tu sat-prakārā. Viśvanātha also follows the lead of Sridhara and Jayanta, who as noted above take the six as the attributes or principles of classification. They do not take 'six' as the number of varieties, which for them is sixteen and not six. Viśvanātha observes that illustrations which are not furnished by Mammata have to sought from his Sāhitya-darpana. He also adds - adyabhedābhyām prathamóktópādhibhyām rūdhi-prayojanābhyām saha, yad vā prathamam rūļhi-prayojanābhyām sāmānyata uktam laksaņādvayam bhidyate. ādya-bhedābhyām iti. bhedāv upādāna-laksaņa - [lakṣita) laksaņe. tābhyām saha iti grantha-samgatih. The Sāhitya-cūdāmani of Bhatta Gopāla has - nigamayati - laksaneti. - nanu sāropā sādhyavasānā iti dve gaunau, dve ca śuddhe iti tāścatasraḥ, tat katham vā sāļvidhyam iti atra āha-ādyeti. prāg uktau bhedau upādāna-laksana-laksanau tābhyām saha iti. Thus, he follows the earlier pattern as suggested by Prof. Gajendragadkar. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602