Book Title: Sahrdayaloka Part 01
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 546
________________ 520 SAHRDAYĀLOKA prakārā yasyām iti sadvidhā' iti candidāsa-vyākhyānam, tat, “suddhaiva sā dvidhā. sāropā’nyā tu' iti 'eva-tu-sabdayor anālocana-vijrmbhitatvād anādeyam.” ādyabhedābhyām upādāna-laksana-laksanā-bhyām ityarthah.” Govinda criticizes the trend of thought set by Candidāsa and others taking 'sadvidhā' as 'having six attributes'. He seems to follow Narahari's line of thinking which seems to accept 'sadvidhā' as 'sad-prakāra' i.e. six-fold. Thus there are two distinct approaches in interpreting the term 'sad-vidhā', and we are affraid, both are right! Sudhāsāgara of Bhīmasena Dixit has : "atra ca sphuţā eva laksaņāḥ. tena şadvidhā. ślokaś chandah. upādāna-laksanarūpa-śuddha-bhedābhyām saha. atropādāna lakṣaṇābhyām arthántara-samkramitaatyanta-tiraskrta-vācyau, vivakṣita-vācya-dhvanibhedau gaunībhyām sāropāsādhyavasānābhyām rūpakātiśayoktī, śuddhābhyām tābhyām hetvalamkāram nirūpayisyati, iti sadvidha-nirūpaņa-phalam iti dik.” - He also takes sadvidhā as six-fold and tries to connect various varieties with various types of dhvani and various alamkāras as the case may be ! Jhalkikar, (pp. 54, ibid) has the following observation - laksanām upasamharati-lakşaneti - tena uktaprakāreņa. şadvidheti-buddhāgauņi-sāropā-sādhyavasānā-upādāna-laksaņai” şadbhedā ityarthah.” Thus he seems to follow the line of Pradīpa and he likes to take 'sadvidhā' - as six-fold. Jhalkikar Continues - nanu 'sāropā'nyā tu' ityādinā prabheda-catustayam eva uktam ataḥ katham şadvidhetyata āha-ādyabhedābhyām saha iti. upādāna-laksaņā-laksanalaksaņābhyām saha ity arthah. laksanā prathamato dvividhā, śuddhā-gauni ca. suddhā'pi punas' caturdhā. upādāna-laksaņā, lakṣaṇa-lakṣaṇā, sāropā-sādhyavasānā ceti. gauny api sāropā sādhyavasānā ceti dvividheti sadvidheti bhāvaḥ. vastutastu laksanā tāvad dvividhā. śuddhā gaunī ca. tatrā"dy, dvividhā. upādānalaksaņā-laksana-laksaņā ca iti. upādānalaksanā-laksana-laksane api pratyekam sāropā-sādhyavasānā ceti dvividheti śuddhāyā bhedāś catvāraḥ. gauņi tu dvedhā, sāropā-sādhyavasänä сa. tatrópādānasāropā yatha 'kuntāh purusāh praviśanti' iti. upādāna-sādhyavasānā yathā “kuntāḥ pravišanti” iti. laksana-sāropā yathā "āyur ghỉtam”, iti. laksanasādhyavasānā yathā āyur eva idam” iti, 'gangāyām ghosa' iti ca. gauna-sāropā Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602