SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ 520 SAHRDAYĀLOKA prakārā yasyām iti sadvidhā' iti candidāsa-vyākhyānam, tat, “suddhaiva sā dvidhā. sāropā’nyā tu' iti 'eva-tu-sabdayor anālocana-vijrmbhitatvād anādeyam.” ādyabhedābhyām upādāna-laksana-laksanā-bhyām ityarthah.” Govinda criticizes the trend of thought set by Candidāsa and others taking 'sadvidhā' as 'having six attributes'. He seems to follow Narahari's line of thinking which seems to accept 'sadvidhā' as 'sad-prakāra' i.e. six-fold. Thus there are two distinct approaches in interpreting the term 'sad-vidhā', and we are affraid, both are right! Sudhāsāgara of Bhīmasena Dixit has : "atra ca sphuţā eva laksaņāḥ. tena şadvidhā. ślokaś chandah. upādāna-laksanarūpa-śuddha-bhedābhyām saha. atropādāna lakṣaṇābhyām arthántara-samkramitaatyanta-tiraskrta-vācyau, vivakṣita-vācya-dhvanibhedau gaunībhyām sāropāsādhyavasānābhyām rūpakātiśayoktī, śuddhābhyām tābhyām hetvalamkāram nirūpayisyati, iti sadvidha-nirūpaņa-phalam iti dik.” - He also takes sadvidhā as six-fold and tries to connect various varieties with various types of dhvani and various alamkāras as the case may be ! Jhalkikar, (pp. 54, ibid) has the following observation - laksanām upasamharati-lakşaneti - tena uktaprakāreņa. şadvidheti-buddhāgauņi-sāropā-sādhyavasānā-upādāna-laksaņai” şadbhedā ityarthah.” Thus he seems to follow the line of Pradīpa and he likes to take 'sadvidhā' - as six-fold. Jhalkikar Continues - nanu 'sāropā'nyā tu' ityādinā prabheda-catustayam eva uktam ataḥ katham şadvidhetyata āha-ādyabhedābhyām saha iti. upādāna-laksaņā-laksanalaksaņābhyām saha ity arthah. laksanā prathamato dvividhā, śuddhā-gauni ca. suddhā'pi punas' caturdhā. upādāna-laksaņā, lakṣaṇa-lakṣaṇā, sāropā-sādhyavasānā ceti. gauny api sāropā sādhyavasānā ceti dvividheti sadvidheti bhāvaḥ. vastutastu laksanā tāvad dvividhā. śuddhā gaunī ca. tatrā"dy, dvividhā. upādānalaksaņā-laksana-laksaņā ca iti. upādānalaksanā-laksana-laksane api pratyekam sāropā-sādhyavasānā ceti dvividheti śuddhāyā bhedāś catvāraḥ. gauņi tu dvedhā, sāropā-sādhyavasänä сa. tatrópādānasāropā yatha 'kuntāh purusāh praviśanti' iti. upādāna-sādhyavasānā yathā “kuntāḥ pravišanti” iti. laksana-sāropā yathā "āyur ghỉtam”, iti. laksanasādhyavasānā yathā āyur eva idam” iti, 'gangāyām ghosa' iti ca. gauna-sāropā Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy