Book Title: Sahrdayaloka Part 01
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 519
________________ 'Laksana' 493 grahaņā"dy ayogāt, gangāyām ghosa ity ādau ca gangā"dīnām ghosā”dy adhikaranatvā'sambhavād mukhyárthasya bādhe, vivecakatv ādau sāmīpy adau ca sambandhe, rūdhitaḥ prasiddheḥ, tathā gangātațe ghosa ity adeh prayogād yeşām tathā na pratipattis tesām pāvanatv adīnām dharmānām pratipādanā"tmanah prayojanāc ca, mukhyenā'mukhyrtho laksyate yat, sa aropitaḥ śabda-vyāpārah, sántarártha-nistho laksanā.” (Trans. R. C. Dwivedi pp. 27. ibid) - "When owing to the absence of (logical) connection with the fetching of the grass etc., as in the cases like, 'expert in work, and owing to the impossibility of Gangā and the like being the site of a hamlet and the like in cases such as, 'a hamlet on the Gangā', there is the incompatibility of the primary meaning, and when there is the connection such as discrimination and proximity (respectively in the above cases), through usage i.e. through universal apprehension (in the first case), similarity ugh motive in the form of conveying in that manner those properties of coolness and holiness etc., which would not be so conveyed by the use of, 'a hamlet on the bank of the Gangā', (in the second case), that superimposed function of a word abiding in the intermediate sense is indication, conveying the secondary meaning through the primary." Govinda Thakkura (pp. 37, Edn. Anandashram SKT. Granthāvalih - Pune, A.D. 1911, or pp. 256, Edn. Nag Prakashan, Dr. Jyotna Mohan, '95, Delhi) - in his Pradīpa observes : “rūdhiḥ prasiddhiḥ, prayojanam vyangyártha-pratipādanarūpam. kriyā vyāpāraḥ. atra, fanyo'rtho yal laksyate să laksanā iti laksanam laksyate pratipadyate ity arthah. ato nā”tmā”śrayah. mukhyárthabādhah sakyárthasambandho rūļhīprayojanányatarac ceti hetutraya-vacanam vyañjanāyām saktismộtau jāti-vyāpti-vāraṇāya tadyoga iti laksanépi praveśanīyam. yogasya ca hetutvam vivaksitam. ato na mukhyártha-sambandhi-vyañjanāyām ativyāptiḥ. mukhyasya abhidhārūpa-mukhyártha-sambandhena pratipadyam sambhavati iti tadvāraṇāyánya ity uktam. anyo’mukhyaḥ. yad iti guṇībhūta-laksaņa-kriyā-mātraparāmarśaḥ. tena, "sakya-sambandhena a-sakya-pritipattir laksaņā iti prācīnamatena etal laksanam. 'tad-hetuh sakya-sambandho laksana' iti paramárthah.”. pratipattiḥ hetur hi vịttiḥ., na tu pratipattir eva. yat tu 'yadity asya 'yata' ity arthakatayā sambandha-paratayaiva sūtravyākyānam tad ayuktam. 'nā bhidhā samayábhāvāt hetvábhāvānna laksaņā’ity atra 'mukhyártha-bādhā'di-trayam "hetuh', iti vyākhyānavirodhāt, na hi sambandha-rūpatve laksaņāyāḥ sambandho hetur ghatate. nanu pratipādanam cel laksaņā tarhi śabda-dharmaḥ. gangā"disabdānām nīra"dikam upasthāpya virāme, nīra"dy arthenaiva sambandhena tīrā”dy artha-pratipādanād ity ata āha, - 'äropitā kriya' iti. śakya-vyavahita Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602