Book Title: Sahrdayaloka Part 01
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 459
________________ "Tātparya" Tatparva' in Bhoja : We will first go along with Dr. Raghavan who has ably explained Bhoja's position. After that we will try to see if we can differ from or supplement the efforts of Dr. Raghavan. We will quote the full text in the beginning. (pp. 246, Śr. Pra. Edn. Josyer) : yatparaḥ śabdaḥ sa śabdárthaḥ iti tātparyam. tac ca vakya eva upapadyate. padamātrena abhiprāyasya prakāśayitum aśakyatvāt. tac ca vākya-pratipadyam vastu trirupam bhavati; abhidhīyamānam, pratīyamānam, dhvanirupam ca. yatra yad upatta-śabdeṣu mukhya-gauņilakṣanā"dibhiḥ śabda-śaktibhiḥ svam artham abhidhāya uparata-vyāpāreṣu ākānkṣā-sannidhi-yogyatā"dibhir vākyārtha-matram abhidhīyate, tad abhidhīyamānam. yatha-gaur gacchatīti vākyárthávagater uttarakālam vākyárthe upapadyamāno'nupapadyamāno vártha-prakaraṇaucityā”di-sahakṛtau yat pratyayayati tat pratīyamānam. yathā 'viṣam bhunkṣva, mã cāsya gṛhe bhunkthāḥ”, ity ukte varam visam bhakṣitam, na punar asya gṛhe bhuktam iti pratīyate. arthaśabdópāyād upasarjanīkṛta-svārtho, vākyárthávagater anantaram anunādarūpam pratiśabdarūpam vā abhivyañjayati tad dhvanirupam. tac ca na sārvatrikam. tatha hi, yatha nivṛtte abhighāte kasyacid eva kāmsyā"der dravyasya anunādo jāyate, kasyacid eva kandarā"deḥ pratiśabdaḥ., yatha kasyacid eva vākyasya pratīyamānā'bhidhīyamāna-vākyārtha-pratīter anantaram dhvanir upalabhyate iti. 'nimisati eșa' ityukte akṣṇor nimeṣo'bhidhiyate, devī na bhavati iti pratīyate. rūpátiśayaś ca dhvanati. atha eṣām prayogaḥ - vidhirupam, niṣedharūpam, vidhi-nisedha tatrábhidhīyamānam caturdhā rūpam, a-vidhi-niṣedharupam ca. ... Jain Education International - pratīyamānam punar anekadhā kvacid vidhau nisedhah..... kvacinniṣedhe vidhiḥ,...... kvacid vidhau vidhyantaram..... kvacinniṣedhe nised hántaram..... kvacid vidhi-niṣedhe nisedhaḥ..... kvacid a-vidhi-niṣedhe nisedhaḥ..... kvacid vidhi-niṣedhayor vidhyantaram..... 433 For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602