SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ "Tātparya" Tatparva' in Bhoja : We will first go along with Dr. Raghavan who has ably explained Bhoja's position. After that we will try to see if we can differ from or supplement the efforts of Dr. Raghavan. We will quote the full text in the beginning. (pp. 246, Śr. Pra. Edn. Josyer) : yatparaḥ śabdaḥ sa śabdárthaḥ iti tātparyam. tac ca vakya eva upapadyate. padamātrena abhiprāyasya prakāśayitum aśakyatvāt. tac ca vākya-pratipadyam vastu trirupam bhavati; abhidhīyamānam, pratīyamānam, dhvanirupam ca. yatra yad upatta-śabdeṣu mukhya-gauņilakṣanā"dibhiḥ śabda-śaktibhiḥ svam artham abhidhāya uparata-vyāpāreṣu ākānkṣā-sannidhi-yogyatā"dibhir vākyārtha-matram abhidhīyate, tad abhidhīyamānam. yatha-gaur gacchatīti vākyárthávagater uttarakālam vākyárthe upapadyamāno'nupapadyamāno vártha-prakaraṇaucityā”di-sahakṛtau yat pratyayayati tat pratīyamānam. yathā 'viṣam bhunkṣva, mã cāsya gṛhe bhunkthāḥ”, ity ukte varam visam bhakṣitam, na punar asya gṛhe bhuktam iti pratīyate. arthaśabdópāyād upasarjanīkṛta-svārtho, vākyárthávagater anantaram anunādarūpam pratiśabdarūpam vā abhivyañjayati tad dhvanirupam. tac ca na sārvatrikam. tatha hi, yatha nivṛtte abhighāte kasyacid eva kāmsyā"der dravyasya anunādo jāyate, kasyacid eva kandarā"deḥ pratiśabdaḥ., yatha kasyacid eva vākyasya pratīyamānā'bhidhīyamāna-vākyārtha-pratīter anantaram dhvanir upalabhyate iti. 'nimisati eșa' ityukte akṣṇor nimeṣo'bhidhiyate, devī na bhavati iti pratīyate. rūpátiśayaś ca dhvanati. atha eṣām prayogaḥ - vidhirupam, niṣedharūpam, vidhi-nisedha tatrábhidhīyamānam caturdhā rūpam, a-vidhi-niṣedharupam ca. ... Jain Education International - pratīyamānam punar anekadhā kvacid vidhau nisedhah..... kvacinniṣedhe vidhiḥ,...... kvacid vidhau vidhyantaram..... kvacinniṣedhe nised hántaram..... kvacid vidhi-niṣedhe nisedhaḥ..... kvacid a-vidhi-niṣedhe nisedhaḥ..... kvacid vidhi-niṣedhayor vidhyantaram..... 433 For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy