Book Title: Sahrdayaloka Part 01
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 460
________________ 434 SAHRDAYĀLOKA kvacid vidhi-niședhayor nised hántaram..... kvacid vidhau an-ubhayam..... kvacin niședhe anubhayam..... kvacid vidhinişedhayor anubhayam..... kvacid a-vidhi-niședhe anubhayam..... .... pratīyamāna-abhidhiyamāna-vākyárthānām anantyäd dhvanirūpam api aneka-prakāram. dhvaniś ca dvidhā. artha-dhvanih, sabdadhvanić ca. tayor arthadhvanir anunāda dhvanirūpah pratiśabda-dhvanirūpaś ca. ..... (pp. 253). evam laukike’pi vacasi abhidhiyamānam pratiyamānam tātparyam ca paryālocanīyam iti. etena kāvya-vacasor dhvani-tātparyayoś ca kvacit samplavo’pi vyākhyātaḥ. - On pp. 251, 252 we read "evam anye’pi mahākaviprayogeșu dhvani-višesā gaveșaniyāḥ, iti yad uktam, tātparyam eva vacasi, dhvanir eva kavye, ityādi : kaḥ punaḥ, kāvya-vacasor dhvanitātparyayor višesah ? nanúktam purastāt; yad avakram vacaḥ śāstre loke ca, vaca eva tat, vakram yad arthavādā”dau tasya kāvyam iti smrti). yad abhiprāya-sarvasvam vaktur vākyāt pratiyate, tātparyam arthadharmas tacchabdadharmah punar-dhvanih. saubhāgyam iva tātparyam antaro guna isyate, vagdevatāyā lāvanyamiva bāhyas tayor dhvanih. adūra-viprakarsāt tu dvayena dvayam ucyate, yathā surabhi-vai ākhau madhu-madhava-samjñayā.” iti. Now we will first quote at length from Dr. Raghavan (pp. 161, śr. pra) along Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602