Book Title: Sahrdayaloka Part 01
Author(s): Tapasvi Nandi
Publisher: L D Indology Ahmedabad
View full book text
________________
429
"Tātparya" svādā’pekṣitávāntara-vibhāvā”di-pratipādana-dvārā sva-paryavasāyitām ānīyate, tad etad vibhāvā”dayaḥ padārtha-sthānīyāḥ tat-samsęsto rasā”dir vākyárthaḥ, tad etad kāvya-vākyam, yadīyau tāv imau padārtha-vākyārthau. na ca evam sati gītā”divad vācya-vācaka-bhāvā'nupayogah, visista-vibhāvā"di-samagri-vidusām eva tathā-vidharatyādi-bhāvanāvarām eva svādodbhuteh. tad anena atiprasango’pi nirastaḥ. īdrśi ca vākyártha-nirūpane parikalpitábhidhāśakti-vasenaiva samstavākyárthá-vagateh śaktyantara-parikalpanam prayāsaḥ. yad avocāma kāvyanirnaye -
tātparyanatirekāc ca vyañjakarvasya na dhvanih, kim uktam syād aśrutártha-tātparye’nyokti rūpiņi. 'vişam bhakşaya' vākye yac caivam pitr-suta”disu, prayujyate pradhanatvāt dhvanitvam kena vāryate. dhvaniś cet svārtha-viśrāntam vākyam arthántarāśrayam, tatparatvam tv aviśrāntau, tanna, viếrānty asambhavāt. etāvatyeva viśräntis tātparyasyéti kim krtam, yāvat kārya-prasāritvāt, tātparyam na tuladhrtam. bhrama dhārmika viśrabdham iti bhrami-kştā"spadam, nirvyāvștti katham vākyam niședham upasarpati. pratipādyasya viśrāntir apeksāpūraņād yadi, vaktur vivaksitáprāpteḥ aviśrāntir na vā katham ? pauruṣeyasya vākyasya vivaksā-paratantratā
vaktrabhipreta-tātparyam ataḥ kāvyasya yujyate." iti - -ato na rasā”dīnām kāvyena saha vyangya-vyañjakabhāvaḥ. kim tarhi ? bhāvyabhāvaka-sambandhah. kāyyam hi bhāvakam, bhāvvāh rasā”dayah. te hi svato'bhavanta eva bhāvakeșu viếista-vibhāvā"dimatā kāvyena bhāvyante. na cányatra śabdántareșu bhāvya-bhāvaka-laksana-sambandhābhāvāt kāvya-śabdeșvapi tathā bhāvyam iti vācyam. bhāvanā-kriyāvādibhiḥ tathángīkstatvāt. kiñca mā cányatra tathā'stu anvaya-vyatirekābhyām iha tathāvagamāt. tad uktam -
"bhāvábhinaya-sambaddhān bhāvayanti rasān imān, yasmāt tasmad ami bhāvāḥ vijñeyā nāțya-yoktļbhiḥ.” (N.S. VII. 4)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602