SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ 429 "Tātparya" svādā’pekṣitávāntara-vibhāvā”di-pratipādana-dvārā sva-paryavasāyitām ānīyate, tad etad vibhāvā”dayaḥ padārtha-sthānīyāḥ tat-samsęsto rasā”dir vākyárthaḥ, tad etad kāvya-vākyam, yadīyau tāv imau padārtha-vākyārthau. na ca evam sati gītā”divad vācya-vācaka-bhāvā'nupayogah, visista-vibhāvā"di-samagri-vidusām eva tathā-vidharatyādi-bhāvanāvarām eva svādodbhuteh. tad anena atiprasango’pi nirastaḥ. īdrśi ca vākyártha-nirūpane parikalpitábhidhāśakti-vasenaiva samstavākyárthá-vagateh śaktyantara-parikalpanam prayāsaḥ. yad avocāma kāvyanirnaye - tātparyanatirekāc ca vyañjakarvasya na dhvanih, kim uktam syād aśrutártha-tātparye’nyokti rūpiņi. 'vişam bhakşaya' vākye yac caivam pitr-suta”disu, prayujyate pradhanatvāt dhvanitvam kena vāryate. dhvaniś cet svārtha-viśrāntam vākyam arthántarāśrayam, tatparatvam tv aviśrāntau, tanna, viếrānty asambhavāt. etāvatyeva viśräntis tātparyasyéti kim krtam, yāvat kārya-prasāritvāt, tātparyam na tuladhrtam. bhrama dhārmika viśrabdham iti bhrami-kştā"spadam, nirvyāvștti katham vākyam niședham upasarpati. pratipādyasya viśrāntir apeksāpūraņād yadi, vaktur vivaksitáprāpteḥ aviśrāntir na vā katham ? pauruṣeyasya vākyasya vivaksā-paratantratā vaktrabhipreta-tātparyam ataḥ kāvyasya yujyate." iti - -ato na rasā”dīnām kāvyena saha vyangya-vyañjakabhāvaḥ. kim tarhi ? bhāvyabhāvaka-sambandhah. kāyyam hi bhāvakam, bhāvvāh rasā”dayah. te hi svato'bhavanta eva bhāvakeșu viếista-vibhāvā"dimatā kāvyena bhāvyante. na cányatra śabdántareșu bhāvya-bhāvaka-laksana-sambandhābhāvāt kāvya-śabdeșvapi tathā bhāvyam iti vācyam. bhāvanā-kriyāvādibhiḥ tathángīkstatvāt. kiñca mā cányatra tathā'stu anvaya-vyatirekābhyām iha tathāvagamāt. tad uktam - "bhāvábhinaya-sambaddhān bhāvayanti rasān imān, yasmāt tasmad ami bhāvāḥ vijñeyā nāțya-yoktļbhiḥ.” (N.S. VII. 4) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy