SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ SAHṚDAYĀLOKA viṣayatvam aśrūyamāṇa-padártha-tātparyeṣu 'visam bhunkshva' itya"divākyeṣu nisedhárthaviṣayeṣu pratīyate eva vakyárthe; na cátra vyañjakatvavādinā'pi väkyárthatvam neṣyate, tātparyād ananyatvad dhvaneḥ. tanna; svarthasya dvitīyakakṣyāyām aviśrantasya tṛtīyakakṣábhāvāt, saiva niṣedha-kakṣā tatra dvitiyakakṣā; vidhau kriyākāraka-samsargá-nupapatteḥ; prakaraṇāt pitari vaktari putrasya visabhakṣaṇa-niyogabhāvāt. rasavad-vākyeṣu ca vibhāva-pratipattilakṣaṇa-dvitiyakakṣāyām rasanavagamat. tad uktam - apratistham aviśrantam 428 atrocyate svarthe yat paratām idam, vākyam vigāhate tatra nyāyyā tatpartásya sā. yatra tu svartha-viśrantam pratisthām tāvad āgatam, tat prasarpati tatra syāt sarvatra dhvaninā sthitiḥ. Jain Education International "vācyā prakaraṇádibhyo buddhisthā vā yathā kriyā, vākyārthaḥ kārakairyuktaḥ sthāyibhāvas tathetaraiḥ." yathā laukika-vākyeṣu śrūyamāṇakriyeṣu 'gām abhyaja' ityā"diṣu aśrūyamāṇakriyeṣu ca "dvāram dvāram", ityā"diṣu sva-śabdópādānāt prakaraṇā"divaśād' buddhisanniveśinī kriyéva kārakópacitā vākyárthaḥ, tatha kāvyeṣvapi sva-śabdopādānāt kvacit, "prityai navoḍhā priyā" ityevam ādau, kvacic ca prakaraṇā"di-vaśāt niyata-vihita-vibhāvā"dyavinābhāvād vā, sākṣād bhāvaka-cetasi viparivartamānaḥ ratyā"diḥ sthāyī sva-sva-vibhāvánubhāva-vyabhicāribhiḥ tat-tatśabdopanitaiḥ samskāra-paramparayā parām praudhim ānīyamānaḥ ratyā"divākyárthaḥ. na ca apadárthasya vakyárthatvam nástīti vācyam. kārya-paryavasayitvat tätparya-śakteḥ. tatha hi pauruṣeyam a-pauruṣeyam vākyam sarvam kāryaparam, a-tatparatve'nupādeyatvāt, unmattā"di-vākyavat. kāvyaśabdānām ca anvayavyatirekābhyām niratiśaya-sukhā"svāda-vyatirekeņa pratipādya-pratipadakayoḥ pravṛtti-viṣayayoḥ prayojanántaránupalabdheḥ svadódbhutir eva kāryatvena avadhāryate. tad udbhūtinimittatvam ca vibhāvā"di-samsṛstasya sthāyina eva avagamyate. ato vākyasya-abhidhānaśaktiḥ tena tena rasena ākṛṣyamāṇā tat-tat For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy