Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
थ्वीचन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
dal मनः समाधाय क्षमामाधाय चेतसि । प्रतिपद्याहतं धर्मं परत्रात्र सुखी भव ।। १७९ ।। अन्यच्च - निमित्ततो वयं विद्म एवं ते कुर्वतः सतः । तस्या अखण्डदेहायाः सङ्गमोऽपि भविष्यति ।। १८० ॥ पुनरभ्युदयं प्राप्य प्रमोदभरनिर्भरः । त्यक्त्वा राज्यं परिव्रज्यामचिरात् त्वं गृहीष्यसि ।। १८१ ।। दिनमेकं प्रतीक्षस्व ततो मद्वचसा नृप ! सञ्जातप्रत्ययः पश्चाद् विदध्यास्त्वं यथोचितम् ।। १८२ ।। इति सूरिगिरा भूरिप्रमदावेशपेशलः । भूकान्तः स गुरूपान्तगतोऽतिक्रान्तवानहः ॥ १८३ ।। तत्रैव निशि चोद्याने शयितो दयितो भुवः । स्वनमस्वप्नतुल्योऽसौ निशाशेषे व्यलोकयत् ।। १८४ ।। यथा कुत्रापि कल्पद्रौ निष्पन्नैकफला लता । केनापि सहसा छिन्ना पपात धरणीतले ।। १८५ ॥ पुनर्झटिति निष्पन्नमनोहरफला सती । कल्पशाखिनि संलग्ना सा तत्रैव स्वयं लता ।। १८६ ।। प्रातः प्रमुदितोऽपृच्छ्द् गुरून् स्वप्नं त ऊचिरे । कल्पद्रुः स भवान् छिन्नलता सा वियुता प्रिया ॥ १८७ ॥ पुनर्मनोहरफला संलग्ना तत्र या लता । सा सपुत्राद्य ते नूनं मिलिष्यति कलावती ॥। १८८ ।। एवमस्त्वित्यथो जल्पन् नृपो दत्तं समादिशत् । यदकृत्यं कृतं तावन्मर्त्तव्यं तन्मयाधुना ।। १८९ ।। तथापि तत्र गत्वा त्वं जीवन्तीं तामिहानय । मृताया निश्चयं यद्वा पश्चात् कुर्वे यथोचितम् ॥ १९० ॥ दत्तस्तत्र गतोऽपृच्छत् तापसं कमपि स्फुटम् । भोः ! काप्यत्र त्वया दृष्टाऽय कल्ये कापि वर्णिनी ? ॥ १९९ ॥
For Private and Personal Use Only
चरितम्

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155