Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
00000000000000000 POESO
तत्रेति तारध्वनिनावनिनाथोऽप्यभाषत । भोः! भोः ! प्रेतपिशाचाद्या वचः शृणुत मेऽनघम् ॥ ११ ॥ महामांसं ददेऽहं वः पुत्रं ददतु मे सुराः। पिशाचः कोऽपि तच्छब्दं श्रुत्वागत्येदमब्रवीत् ॥ १२ ॥ भोः ! मांसेन कुतः पुत्रः प्राप्यते शिरसा यतः। नृपोऽवग् दधि तदपीत्युच्चरन् सहसाहसात् ॥ १३ ॥ विधृत्य पाणिना वेणी कृपाणी वाहयन् गले । पिशाचेनेति गदता धृतो भूमिविभुः करे ॥ १४ ॥ (युग्मम्). त्वत्सत्त्वेनास्मि तुष्टोऽहं पुत्रस्ते भवितोत्तम !। संशयं हृदि मा कारित्रार्थे प्रत्ययो ह्ययम् ॥ १५ ॥ देवी द्रक्ष्यति पारीन्द्रं स्वमेऽद्य शयिता निशि । श्रुत्वेति नृपतिस्तुष्टो निजमागाद् निकेतनम् ॥ १६ ॥ इतस्तस्यां निशि च्युत्वा ब्रह्मकल्पात सुरोत्तमः । जीवः कमलसेनस्य कुक्षौ मुक्तावलीस्त्रियः ॥ १७ ॥ पुत्रत्वेनावतीर्णोऽयं सिंहस्वमोपमूचितः । बभार गर्भ देवी सा रोहणोर्वीच सन्मणिम् ॥ १८ ॥ सुतं प्रामुत पुण्यति देवी मुक्तावली क्रमात् । अवर्षद् वसुधाराभिर्मेघस्तज्जन्महर्षतः ॥ १९ ॥ दत्तो देवेन नः सिंहस्वमसंमूचितो ह्ययम् । तं देवसिंहमित्याख्यत् पिता प्रमदपूर्णहत् ॥ २० ॥ इतश्च गुणसेनाया जीवश्युत्वा ततो दिवः। पुर्युजयिन्यां विजयशत्रुनाम्नो महीपतेः ॥ २१ ॥ देव्याः कनकमअर्याः कुक्षौ हंसीव मानसे । पुत्रीत्वेनावातरत् सा नाम्ना कनकसुन्दरी ॥ २२ ॥ (युग्मम् । क्रमेण वर्द्धमानाऽसौ संप्राप्ता यौवनं वयः। परं विषयसौख्येषु विमुखा सा सुमुख्यभूत् ॥ २३ ॥
000000004जी सामरीज
For Private and Personal Use Only

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155