Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 87
________________ Shri Mahavir Jain Aradhana Kendra 9601000003036 www.kobatirth.org ॥ ततः श्रुत्वेति सुन्दर्या सख्याचख्ये हला ! इदम् । महापातकमुचैर्यत् प्रतिपन्नत्रता अपि वितरन्ति परेषां ये पापबुद्धिं गतत्रपाः । क्षिपन्ति परमात्मानमपि ते चोग्रदुर्गतौ ॥ श्रुत्वेति तापसी ज्ञानश्वया तानदोऽवदत् । चेज्जिजीविषत्रो यूयं तदमुं मुञ्चताग्रहम् ॥ तथाऽपि ते त्यक्तकदाग्रहग्रहा आराधयन् कञ्चन मन्त्रवेदिनम् । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only २४३ ॥ २४४ ॥ ( युग्मम् ). २४५ ॥ स तानयो कृष्णचतुर्दशीनिशि प्रेतौकसि प्रापयदुल्लसत्कुधीः ॥ २४६ ॥ तत्र मण्डलमालिख्य विहितैकाग्रमानसः । जजाप मन्त्रसिद्धोऽसौ विधिवन्मन्त्रदेवताम् || २४७ ॥ तन्मन्त्राचिन्त्यमाहात्म्यादथ सा कृतपौषधा । सुप्ता तत्र समानिन्ये मन्त्रसिद्धेन सुन्दरी ॥ २४८ ॥ सुन्दर्यास्तत्तथा तेजोऽसहमाना महाधियः । आः किमीदृक्पापकर्मण्यभियुक्तास्मि संप्रति ॥ २४९ ॥ मुहुर्मुहुर्मन्त्रसिद्धं वदन्तीति पुरः स्थिता । तदा कोपकरालाक्षी तिरोऽधान्मन्त्रदेवता ॥ २५० ॥ ( युग्मम् ). सुन्दरी दीपिकोद्यतात् पश्यन्ती सर्वतो वनम् | हा किमेतदिति प्राप्तविस्मयोद्धान्तलोचना ।। २५१ ॥ नमस्कृतिस्मृतिपरा यावत् तिष्ठति तत्र सा । तावत्तांश्चतुरो मन्त्रसिद्धोऽवादीन्मुदान्वितः ॥ २५२ ॥ ( युग्मम् ). भोः ! आनीतास्त्यसौ युष्मद्दयिता विद्यया मया । अथ यद्रोचते वस्तत् कुरुत प्रथितादराः || २५३ ॥ मिथस्तेऽप्यवदन् योऽत्र प्रागमूं स्मक्ष्यति प्रियाम् । आदौ रन्ता स एवेति कृतसङ्केतनिश्चयाः ॥ २५४ ॥ ॥ ४१

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155