Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरितमः
300059OOOOOOO000000O6GOGO
अद्य लक्षं हारयित्वा पलायन जगृहे बलात्। विना लक्षं न मोक्ष्यामो न वोऽहो तप्तिरस्य तत् ॥ ११४ ॥ ततो लक्षपदानेन मोचयित्वा तमासा । विषमां कर्मणश्चेष्टां भावयन्तौ गतौ गृहम् ॥ ११५ ॥ राज्यभारक्षमौ जातौ क्रमात् तयोस्तनूरुहो । दत्त्वा राज्यभरं मून्वोः प्रव्रजावः स्वयं रयात् ।। ११६ ॥ इति चिन्तयतोरागाद् रत्नाकरमुनिर्वने । गत्वा तौ तं गुरुं नत्वा श्रुत्वा तद्देशनां मुदा ॥ ११७ ॥ मुतयोः क्ष्माभरं न्यस्य प्रशस्यदिवसेऽन्यदा । परिवव्रजतुः सारसंवेगरससङ्गतौ ॥ ११८ ॥ अधीत्यैकादशाङ्गी तो तपःकर्मसु कर्मठौ । ग्रैवेयके सुरौ जातौ त्रिनवोदधिजीवितौ ॥ ११९ ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रमहाराजर्षिचरिते पद्मोत्तरहरिवेगा
महामुनिचरितं सप्तमं भवग्रहणम् ।
000000000000000000000000
For Private and Personal Use Only

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155