Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वीचन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
are ! स्वच्छadseमाकं तावद् वार्द्धकमागतम् । त्वं तु राज्यरमारामासमागमपराङ्मुखः || ११ | तद् विचार्य यदत्र स्यादुचितं कथयाशु तत् । त्वयि राज्यधरेऽद्यापि यद् वयं राज्यलोलुपाः || १२ || तीरं लोके न चायं नः कुलक्रमः । प्राव्रजन् पूर्वजा यन्नः सर्वे राज्यधरेऽङ्गजे ।। १३ ।। तत् स्वीकुरु त्वमात्मीयं राज्यं मा प्रार्थनां वृथा । कार्षीर्नः स इति श्रुत्वा तत् पित्रोक्तं तथाऽकरोत् ॥ १४॥ ततो निवेशितो राज्ये पृथ्वीचन्द्रो महामहात् । मोदन्ते स्म जनाः सर्वे तद्राज्यं वीक्ष्य विस्मिताः ॥ १५ ॥ अथ पृथ्वीमहेन्द्रेऽस्मिन् पृथ्वीचन्द्रे पृथुद्युतौ । पृथ्वीं शासत्यन्यदैत्य सुधनाऽऽख्यो वणिग्वरः ||१६|| प्राणमत् प्राभृतेनोपति विरचिताञ्जलिः । संमान्य नृपोऽपृच्छदार्ये ब्रूहि किश्चन ॥ १७ ॥ ( युग्मम्.) सोऽप्याह कुरुदेशेऽस्मिन्नस्ति हस्तिपुरं पुरम् । पुरप्रधानस्तत्रासीन्महेभ्यो रत्नमञ्चयः || १८ || सुमङ्गला प्रिया तस्य तयोः पुत्रोऽभवद् वरः । तस्मिन् गर्भस्थिते माता स्वप्रे क्षीरार्णवं पपौ ॥ १९ ॥ गुणसागर इत्याख्या पृथिव्यां पप्रथेऽस्य तत् । क्रमेण वर्द्धमानोऽसौ प्रपेदे मध्यमं वयः ॥ २० ॥ परमाजन्म भोगेषु विरतो गुणसागरः । चक्रे रमासु रामासु न मनागपि मानसम् ॥ अथ तत्र पुरेsभूवन् महेभ्या अष्ट विश्रुताः । तेषां पुत्र्योऽभवन्नष्टौ तास्तारुण्यमगुः क्रमात् ॥ अष्टापि ताः सुता वीक्ष्य कुमारं गुणसागरम् । बद्धानुरागास्तत्रोच्चैः प्रत्यज्ञासुश्च तं पतिम् ॥
२१ ॥
२२ ॥
२३ ॥
For Private and Personal Use Only
चरितम् ॥

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155