Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 122
________________ Shri Mahavir Jain Aradhana Kendra पृथ्वीचन्द्र www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रतिचन्द्रकीर्त्तिचन्द्रौ तस्याभूतामुभौ प्रियौ पुत्रौ । राज्यं च यौवराज्यं तयोर्वितीर्याथ रविचन्द्रः || ६२ ॥ प्रात्राजीत् स्वयमथ रतिचन्द्रो गेयादिरसवशत्वेन । सर्वेषु कीर्त्तिचन्द्रं नियुक्तवान् राजकार्येषु ।। ६३ ।। प्रचुर लाभाभिभूतः स च सर्वे राज्यनात्मसात् कृत्वा । बद्धा रतिचन्द्रनृपं द्रुतं वधायादिशत् तं च ॥ ६४ ॥ रतिचन्द्रोऽपि सदैन्यं प्रोचे भ्रातर्न युज्यते भवतः । कुन्देन्दुकम्बुत्रिमले कुले मषीकूर्चकं दातुम् || ६५ ॥ यदि राज्यलालसस्त्वं तद् दत्तं ते मयैतदखिलमपि । यदि न प्रत्येषि तथाऽपि मुञ्च यत् तातमनुयामि ||६६ || इत्युक्तोऽपि न मुञ्चति यदा तदाऽसौ जगाद रतिचन्द्रः । माभूत् तत्रैवमयशो रचय चितां यद् विशाम्यग्निम् ||६७|| तेन च तथाकृतेऽसावविक्षनलं नृपः सभार्योऽपि । ही ही लुब्धात्मानः कृत्याकृत्ये न गणयन्ति ॥ ६८ ॥ मृत्वा च स रतिचन्द्रः सञ्जातो भूतरमणयक्षोऽहम् । या मतिरन्ते सा गतिरिह यस्माज्जायते जन्तोः ॥ ६९ ॥ स्मृत्वा निष्कारणवैरिणं च कुपितोऽक्षिपं च सर्वजनम् । अन्यान्यजनपदेष्वप्यनश्यदथ कीर्त्तिचन्द्रः सः ॥७०॥ अहमेत जनपदमथ तिष्ठामि वीक्ष्य वामत्र । छलनायैतः प्रीतः सच्चेन तत्रैव परमार्थः ॥ ७१ ॥ अथ कथय किमपि यद्भवदिष्टं संपादयामि यदमोघम् । भवति सुरदर्शनं नृपसुतोऽप्यवम् देव ! यद्येवम् ||७२|| वासय जनपदमेतं तत् पुण्यजनेश ! चेत् प्रसन्नोऽसि । यद् याञ्चाभङ्गकृतो भवन्ति न भवादृशाः कापि ॥ ७३ ॥ सोऽप्याह चेत् प्रभुत्वं प्रपद्यसेऽस्यात्र तत् प्रकुर्वेऽदः । भ्राताऽपि ते मिलिष्यति मासान्ते तस्थुषेश्चात्र ।। ७४ ।। For Private and Personal Use Only वरितम् ।

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155