Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 135
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0 0 80900CA0000000 दुष्करं श्रमणत्वं च मनः पवनचञ्चलम् । तद् वरं गृहिधर्मोऽयं यः समाचर्यते त्वया ॥ ५२ ॥ विराधितव्रतानां स्यादनन्तो भववारिधिः । भ्रष्टस्य मञ्चकात् पीडा न तथा स्याद् यथा गिरेः ॥५३॥ अतएव भवोद्विग्नोऽप्यङ्गीकुर्वे न संयमम् । पौषधाधैर्यथाशक्ति गृहिधर्म समाश्रये ।। ५४ ॥ तमवज्ञाय भूपोऽथ सद्योऽपाक्षीजिनप्रियम् । स च प्रोत्साहयामास संयमे वासवं भुवः ॥ ५५ ॥ इतश्च जयकान्ताहो मुनिस्तत्रागमत् तदा । समं जिनप्रियेणोर्वीपतिः संयममाददे ॥ ५६ ॥ निरतीचारचारित्रमनुपाल्यायुषः क्षये । महाशुक्रे हरेः सामानिकोऽभूद् भूपतिः सुरः ।। ५७ ॥ महर्षीणामथ च्छिद्रान्वेषी द्वेषीव मोहनः । दोषवादी प्रमादी चाज्ञानी मानी च सर्वदा ॥ ५८ ॥ विन्ध्याद्रौ तुङ्गमातङ्गो मृत्वा कालेन सोऽभवत् । दत्तः स शबरैर्बद्धा मथुरेशनरेशितुः ॥ ५९॥ प्राग्जन्माभ्यासतः साधुप्रत्यनीकस्तदाप्यभूत् । वीक्ष्योद्यानेऽन्यदा साधुन क्रुधा तानभिधावितः ॥६॥ पतितोऽगाधग यां मृत्वा श्येनोऽभवत् ततः । ततस्तृतीयं नरकं ततः सिंहोऽभवद् वने ॥ ६१॥ ततोऽपि द्वितीयश्वभ्रे सागरत्रयसंमितम् । प्रपूर्यायुर्महादुःखात् तत उद्धृत्य सोनभृत् ।। ६२॥ श्रीधनाबपुरे कामदत्ताख्यवणिजो गृहे । वसुदत्ताहकान्तायां पुत्रत्वेनोदपद्यत ॥ ६३ ॥ सुमित्रनामा तारुण्यं वर्द्धमानः क्रमादगात् । प्राच्यकर्मानुभावेन दुःखदौर्गत्यभागभूत ॥ ६४ ॥ BOG303000583333509003OC500 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155