Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 140
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir पृथ्वीचन्द्र दशमो भवः। { अथादेशे चंपायां जयो नाम नराधिपः। तस्य प्रियमती देवी देवीव भुवमागता ॥१॥ मिथो घनप्रेमतन्तुस्यूतयोरिव चैतयोः । रतयोराईते धर्मे जग्मुः कत्यपि वासराः॥२॥ च्युत्वा विजयतोऽथासौ कनकध्वजनिर्जरः । जातः प्रियमतीदेव्यां पुत्रत्वेन शुभोदयः ॥ ३ ॥ ततः प्रियमती देवी सुप्ता स्वममगादिति । निजसिंहासनेऽध्यास्य राज्ञा मूर्ध्नि मम स्वयम् ॥ ४ ॥ मणिस्वर्णमयो भास्वान् मुकुटो विनिवेशितः। प्रबुद्धा सा नृपायाख्यत् तं स्वमं जगदुत्तमम् ॥५॥ (युग्मम्.) सोऽप्याह स्म महाभूपः मनुस्ते भविता प्रिये!। ग्रीष्म वन्यदा भूपः प्रियमत्या समन्वितः ॥६॥ विधायोद्यानवापीषु जलकेलिमहं चिरम् । ततो रसालवृक्षाधो न्यषीदजयभूपतिः ॥ ७ ॥ (युग्मम् ) विपञ्ची वादयन्तं तं वीक्ष्य काचित् सुरी बने । सौभाग्यातिशयेनाभूद् भूपरूपेऽनुरागिणी ॥८॥ परस्त्रीविमुखेनाथ निषिद्धा भूधवेन सा । वशा गलत्प्रेमपाशा निराशा विवशा गता ॥९॥ प्रस्तावं पुनरासाद्य सा सुरप्रमदान्यदा । कृत्वा प्रियमतीरूपं पुनर्भूपं समागता ॥ १० ॥ 2000000000000000000000000 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155