Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
0000000000000000000000000
न्यायिनाज्ञायि राज्ञापि नेयं प्रियमती प्रिया । किन्तु सा व्यन्तरी मन्ये तपेणात्र चागता ॥ ११॥ ध्यात्वेति मुष्टिप्रहतां विहस्तां च विधाय ताम् । निरस्तां स्वेप्सितप्राप्तेनृपतिर्निरवासयत् ॥ १२ ॥ देवीसमगतो भूपोऽप्यपश्यंस्तत्र तां प्रियाम् । विषण्णोऽचिन्तयज्जहे हा केनापि मम प्रिया ॥ १३ ॥ शोधयन्नपि सर्वत्र यावन्नामोति स प्रियाम् । जग्राह तावन्नृपतिः स्वचित्ते चेत्यभिग्रहम् ॥ १४॥ प्रियासमागमादूर्ध्वं न स्थास्याम्यष सअनि । प्रतिपत्स्ये परिव्रज्यां त्यक्त्वा राज्यधनादिकम् ॥ १५॥ घोरारण्ये विमुक्ताथ व्यन्तर्या प्रियमत्यसौ । व्याघ्रसिंहवराहादिभयवेपितमानसा ॥ १६ ॥ विलपन्ती प्रियमती चलन्ती विषमे पथि । क्षुत्तुट्तापातुरा बाद तापसीभिर्विलोकिता ॥ १७॥ आश्वास्य कुलपत्यने नीता तेन निजाश्रमे । स्थापिता बहुमानेन कियन्त्यपि दिनानि सा ॥ १८ ॥ अथान्यदा कुलपती राजी तां वृद्धतापसः । श्रीपुरं प्रापयद् गर्भभारालसलसत्क्रमा ॥ १९ ॥ तदुद्यानस्थिते चाहद्गृहे साईन्तमानमत् । तदा तत्रागता काचित् श्राविका जिनसुन्दरी ॥ २० ॥ साधर्मिकि ! त्वां वन्देऽहमित्युल्लापपरायणा । ज्ञात्वा तच्चरितं साप्याश्वास्य निन्येऽथ तां गृहे ॥२१॥ धनञ्जयमहेभ्यस्य गृहे सा तस्थुषी सुखम् । नाज्ञासीत् पतिविश्लेषादिकं दुःखं तु किश्चन ॥२२॥ पावृटकालोभ्यदाऽऽयासीद् वियुक्तजनदुर्जनः । स्मृत्वा पति रुदन्ती तां जिनमुन्दर्यबूबुधत् ॥ २३ ॥
ള്ളമട
॥१८॥
For Private and Personal Use Only

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155