Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वीचन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथवा चेल्लभे स्वष्टं सेवे देवपदस्तदा । स्वीकृतं तन्नृपेणापि तद्दानाचिन्त्यपुण्यतः ॥ ११४ ॥ ततो नृपं सिषेत्रात द्वापि समाहितौ । कालेन कालधर्म तो प्रतिपद्य समाधिना ॥ ११५ ॥ सातौ युग्मिनों देवकुरुतावुभावपि । त्रिगव्यूततनू पल्यत्रितयममितायुषौ ॥ ११६ ॥ ( युग्मम् ). दानानुमोदनापुण्यान्नृपपुत्र्यावपीह ते । तयोरेव प्रियात्वेन तत्रैवोत्पत्तिमापतुः ॥ ११७ ॥ तद्युग्मियुगलं तत्रा भूय सुखमद्भुतम् । सौधर्मत्रिदिवं प्रापद् गतापत् पापवर्जितम् ॥ ११८ ॥ ततयुत्वा पाण्डुपुर महाबलनरेशितुः । विलासवत्यां प्रेयस्यामभूतां तनयावुभौ ॥ ११९ ॥ प्राक प्रेयस्योस्तयोरेका पद्मखण्डपुरे वरे । महसेननरेशस्य दुहिताऽभूत् सुलक्ष्मणा ॥ १२० ॥ द्वितीया तु विजयपुरे राज्ञः पद्मरथस्य च । लक्ष्मणा नाम पुत्र्यासीद् दासीकृतसुराङ्गना ॥ १२१ ॥ श्रुत्वा सुलक्ष्मणा साऽथ मागधाद् गुणकीर्त्तनम् । श्रीबले सानुरागाऽभूत् परस्मिन्नपि लक्ष्मणा || १२२|| अत्रान्तरेऽथ श्रीगुप्त सिद्धपुत्रेण सोऽर्थितः । विद्यासाधनसाहाय्ये श्रीबलो विलसद्वलः ॥ १२३ ॥ प्रतिपन्नेऽमुना भूतेष्टायां पितृवने निशि । हरन् श्रीगुप्तमुच्चण्डः पिशाचो ददृशे महान् ॥ १२४ ॥ घृतासिस्तमनुक्रामन् श्रीबलोऽगान्महाटवीम् । पिशाचोऽन्तरधात् प्रातः श्रीगुप्तोऽपि न दृश्यते ॥ १२५ ॥ विषण्णः श्रीवलोऽन्वेष्टं श्रीगुप्तं प्राचलद् द्रुतम् । पाशं क्षिप्त्वा गले तावद् रुदन्तीं कामपि स्त्रियम् ॥ १२६ ॥
For Private and Personal Use Only
चरितम् ।

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155